________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११५] .. "नियुक्ति: [७७] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
5%25%
गाथांक नि/भा/प्र ||७७||
-35%-
5%
निग्रहसमर्थो न भवति ततोऽन्यत्र प्रेषयति, अथ तत्र काचिद् ग्लाना तत उपदेश ददाति, एवमेतदीपधादि दातव्यमस्याः। अथ तास्तन्न लभन्ते ततः 'दावण'त्ति असावेव दापयति, ग्लानत्वे सत्ययं विधिः । अथासी स्वयं न जानाति औषधादि। दातुं ततो वैद्य पृच्छति ।। | तह चेव दीवण चउक्कएण अन्नत्थवसहि जा पढमा। तह चेवेगाणीए आगाढे चिलिमिली नवरं ।। ७८॥ ६ | कथं वैद्यं पृच्छति !, 'तधैव' प्राग्वत् 'दीवण'त्ति प्रकाशनं कारणिकोऽहमेकाकी नापशकुनबुद्ध्या ग्राह्यः, 'चउकएणं'ति | वैद्येन द्रव्यादिचतुष्के कथिते सति यतना पूर्ववत्कर्त्तव्या, 'अण्णत्ववसहि'त्ति अन्यवसतिब्यवस्थितेन प्रतिजागरणं कर्तव्य, |कियन्तं कालं यावदत आह-'जा पढमा' यावत्प्रथमालिकानयनक्षमा संवृत्तेति ततो गच्छति। एवं तावद्वहूनां मध्ये एकस्या | ग्लानविधिरुतः, इदानीमेकाकिन्या ग्लानविधिमतिदिशन्नाह-तह चेवेगाणीएं' 'तथैव' प्राग्वदेकाकिन्या ग्लानायाः प्रतिचरणविधिः, एतावांस्तु विशेषः-यदुतागाढे-अतीवापटुतायामेकस्मिन्नाश्रये 'चिलमिलि'त्ति यवनिकाव्यवधानं कृत्वा नवरकेवलं प्रतिचरणमसौ करोति ॥ I निकारणि चमढण कारणिों नेइ अहव अप्पाहे । गमणित्थि मीससंबंधिवजए असइ एगागी ॥७९॥ । । यदि निष्कारणिकाऽसौ भवति ततः 'चमढण'त्ति प्रवचनोक्तर्वचनैः खिंसनं करोति, अथासौ कारणिका ततस्तां स्वयमेव नयति, 'अहव अप्पाहे'त्ति अथवा तदरोस्तत्प्रवर्तिन्या वा एवं संदिशति-यधतामात्मसकाशे कुरुत, स्वयं च नयतः को विधिरत आह-गमणिथिमीससंबंधिवजए असइ एगागी' गमणं काय इत्थीहिं सह, ताओवि जइ संबंधिणीओ होति,*
दीप
अनुक्रम [११५]
भो.
REmiratinikana
~96~