________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११३] » “नियुक्ति: [७५] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
वैयावृत्त्यं नि.७४-७७
प्रत गाथांक नि/भा/प्र ||७||
दीप
श्रीओघ- ग्लाने कारणिक एकोऽप्येवमेव द्रष्टव्य इति । अथ निष्कारणिक एको ग्लान इति ततः 'निकारणि खरंटण'त्ति निष्कार- नियुक्तिः माणिकस्य ग्लानस्य खरण्टणा-प्रवचनोपदेशपूर्वकं परुषभणनमिति, खरण्टितश्च द्वितीय आत्मनः क्रियत इति । ततश्चैवं द्रोणीयासनाटके सति 'गमणत्ति गमनं कर्त्तव्यमिति । साम्भोगिकासाम्भोगिकसंयत एकानेककारणिकनिष्कारणिकयतनोक्ता, वृत्ति इदानी साम्भोगिकासाम्भोगिकसंयतीनामेकानेककारणिकीनिष्कारणिक्यादीनां यतना प्रतिपाद्यते-अथ विधिपृच्छया पृष्टे ॥४२॥
|सति तत्र संयत्यः स्युः, ततः को विधिः ! इत्याहसमणपवेसि निसीहिअ दुवारवजण अदिवपरिकहणं । थेरीतरुणिविभासा निमंतऽणावाहपुच्छा य ॥ ७६ ॥
श्रमणीप्रतिश्चयप्रवेशे सति बहिःस्थितेनैव निषेधिकी कर्तव्या वारत्रय-द्वारे मध्ये प्रवेशे च, प्रविष्टश्च तथा 'दुवारव-1 जण'त्ति द्वारं प्रतिहत्य एकस्मिन् प्रदेशे तिष्ठति, अथ निषीधिकायां कृतायामपि स्वाध्यायच्याप्ताभिर्न दृष्टस्ततः परिकथनं कर्तव्यं-साधुरागत इति, ततः परिकथिते सति साध्वीभिर्निर्गन्तव्यं, तत्र को विधिः?,'थेरीतरुणविभास'त्ति याऽसौ प्रवर्तिनी सा कदाचित्स्थविरा भवति कदाचिच्च तरुणी, ततो 'विभाषा' विकल्पना, तत्र यदि स्थविरी निर्गच्छति तत आत्मद्वितीयाऽऽत्मतृतीया वा, अथ तरुणी ततः स्थघिरी भिस्तिसृभिश्चतसृभिश्च निर्गच्छति, ततस्तास्तमासनेन निमन्त्रयन्ति, उपवेशयति, सोऽप्युपविश्य पृच्छति-न काचिद्भवतीनामाबाधेति ॥
सिसि सह पडिणीयनिग्गहं अहव अण्णहि पेसे । उवएसो दावणया गेलन्ने वेजपुच्छा अ॥ ७७ ॥ ततस्ताः कथयन्ति अस्त्यावाधा इति, एवं 'शिष्टें कथिते सति यद्यसौ 'सङ्कः' समर्थस्ततः प्रत्यनीकनिग्रहं करोति, अथ |
अनुक्रम [११३]
॥४२॥
Alainasurary.com
~95