________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१११] .. "नियुक्ति: [७३] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७३||
दीप
परः पृच्छति-तवायं केन संबन्धेन संबद्ध इति, साधुराह, कत्थइ कहिंचि जाता, एवमादि, ततः पर आह-'साहलय'त्ति, सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते, 'पायडधुवणे'त्ति प्रकट ग्लानस्योपधेर्वा क्षालन कर्त्तव्यं, प्रकट-15 क्षालने च लोक एवमाह, शुचिसमाचारा एते श्रमणा इति, अथासौ ग्लानोऽतिविह्वलः स्यादू-अतीव दुःखेन करालितः स्यात्ततः 'समाहि'त्ति यथा प्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थीभूतश्चाभिधीयते-यथाकालं कुरुवेति । अथासौ सहा-समर्थस्ततश्चाश्चास्यते-न भेतव्यं अहं त्वां प्रतिजागरामीति । ततश्च
सयमेव दिट्टपाढी करेद पुच्छह अयाणओ वेज । दीवण दवाईमि अ उबएसो जाव लंभो उ॥७४ ॥ यद्यसौ साधुः 'दृष्टपाठी' दृष्टः-उपलब्धश्चरकसुश्रुतादिर्येन स दृष्टपाठी, अथवा 'दिहात्ति वैद्यवदृष्टक्रियः क्रियाकुशलः, पाठीति सकलं वाहडादि पठति स एवंविधः स्वयमेव क्रियां करोति । अथासौ दृष्टपाठी न भवति ततः पृच्छति अज्ञः
सन् वैद्य, 'दीवण'त्ति वैद्यशाला गतः प्रकाशयति, यदुताह कारणेनैककः संजातः, अतो निमित्तं न ग्राह्य, 'दषादिमि यत्ति दाव्यादिचतुष्टयोपदेशे सति तत्र द्रव्यतः प्रासुकमप्रासुकं वा क्षेत्रतः क्रीतकडा अक्रीतकडा वा वसही, कालतः प्रथमपी-| | रुष्यामुपदिष्टं तस्यां च यदा प्रासुकं न लभ्यते तदाऽमासुकमपि क्रियते, भावतः समाधिः कर्तव्या प्रासुकामासुकैरिति ॥
कारणि हट्टपेसे गमणणुलोमेण नेण सह गच्छे । निकारणि खरंटण विइज संघाडए गमणं ॥७॥ ___ एवमसी ग्लानो यदि कारणिको भवति, ततः 'हह'त्ति दृढीभूतः 'पेसेत्ति प्रेषणीयः, अथ ग्लानस्याप्यनुकूलमेव गन्तव्यं भवति ततः 'गमणणुलोमेण' हेतुना तेन ग्लानेन सह गच्छेत् , उक्तः साम्भोगिकः ग्लान एका कारणिका, असाम्भोगिकः
अनुक्रम [१११]
~94~