________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०९] » “नियुक्ति: [७१] + भाष्यं [३४...] + प्रक्षेपं [३.... " पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७||
दीप
श्रीओघ- जात इति, एवं ज्ञात्वा गच्छेत् , कथं !, द्वितीये सहाये दत्ते सति, अथ नास्ति सहायस्तत एक एव व्रजति । एष तावत्सा-18|वैयावृत्त्वं
म्भोगिकान् प्राप्य विधिरुक्तः, इदानीमसाम्भोगिकविधिमतिदिशन्नाह-एवमेवान्यसाम्भोगिकग्लानस्य विधिः, किन्तु 'अण्णाए|नि.७१-७३ वृत्तिः
वसहीए'त्ति अन्यस्यां वसती व्यवस्थितेन ग्लानपरिचरणाविधिः कार्यः, अयमपरो विशेषः-असाम्भोगिकसकाशं प्रविशता
तदनाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादि साम्भोगिकेष्विव सर्व कर्तव्यमिति, तदनाकान्तभूभागे चोपकरणं ॥४१॥ स्थापयति, मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति। एवं तावत्साम्भोगिकबहुमध्यगतस्य ग्लानस्य विधिः
अन्यसाम्भोगिकबहुमध्यगतस्याप्येष एव विधिदृश्यः । इदानीमेकैकस्य साम्भोगिकस्येतरस्य च विधिमाहएगागि गिलाणंमि उ सिट्टे किं कीरईन कीरई वावि। छगमुत्सकहणपाणगधुषणस्थर तस्स नियगं वा ॥७२॥ | एवमसौ गच्छन् ग्रामाभ्यासे कस्मादपि पुरुषादिदं शृणुयात्-किं भवता ग्लानप्रतिजागरणं क्रियते उत न?, ततश्चैव-12 15 मेकाकिनि ग्लाने 'शिष्टे' कथिते सति क्रियते न क्रियते? इत्युक्ते परेण सति साधुरप्याह-सुक्षु क्रियते, पर आह-ययेवं 'छग-18
मुराकहण'त्ति छग-पुरीष मूत्रं-प्रतीतं, ताभ्यां विलिप्त आस्ते, एवं कथिते सति स साधुर्वहिभूमेरेव पाणग'त्ति पानकं गृहीत्वाद प्रविशति, प्रविष्टश्च 'धुवण त्ति 'तस्य' ग्लानस्य धावनं करोति-प्रक्षालनं विदधाति, उपधिश्च 'अस्थरणति आस्तरणं करोति | 'तस्स'त्ति तदीयैरेव चीवरैः, अथ तस्यान्यानि न सन्ति ततः 'नियर्ग वत्ति निजैरेव चीवरैरास्तरणं करोतीति। तथा चाहसारवर्ण साहल्लय पागडधुवणे सुई समायारा । अहर्षिभले समाही सहुस्स आसासपडिअरणं ॥७॥ सारवणं-निष्क्रिय तस्मिन् निष्क्रिये ग्लाने कृते सति, अथवा 'सारवणे'त्ति समार्जिते प्रतिश्रये ग्लानसंबन्धिनि सति
अनुक्रम [१०९]
REaratinikali
~93~