________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०८] » “नियुक्ति: [७०] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७०||
दीप
तव्यं, उक्तमुपकरणं, 'सउण'त्ति शकुनेषु सत्सु गन्तव्यं, ते चामी 'नन्दीतूर'मित्यादयः, अपशकुनेषु न गन्तव्यं, ते चैते| मइलकुचेलादयः, उक्तं शकुनद्वारं, 'वावार'त्ति यद्यसौ वैद्यो भुले एकल्लशाटको वा छिन्दन् किश्चिदास्ते भिन्दन्वा ततो न प्रष्टव्यः, अथ ग्लानस्यापि गण्डकादि छेत्तन्यं ततोऽस्मिन्नैव प्रष्टव्यः, उक्तो व्यापारः, 'ठाण'त्ति यद्युत्कुरुटिकादौ तुषराश्यादी स्थितस्ततो न प्रष्टव्यः, किं तर्हि १, शुचिप्रदेशे स्थित इति, उक्तं स्थानं, "उवएस'त्ति एवमसौ यतनया पृष्टो यमुपदेशं ददाति-द्रव्यतः क्षेत्रतः कालतो भावतश्च सोऽवधारणीयः, तत्र द्रव्यतः शाल्योदनं पारिहट्ट च खीर क्षेत्रतो निर्वाता वसतिः कालतः पौरुष्यां देयं भावतो नास्थ प्रतिकूलव्यवहारिभिर्भाव्यं, उक्त उपदेशः, अथ स वैद्य एवं यात्-पश्यामि | तावत्तमिति, ततः स वैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नेयः, किं कारणं ?, वैद्यसमीपे नीयमाने उत्क्षिप्ते लोकः कदाचिदेवं यात्-यथा नूनमयं मृत इत्यपशकुनः, मूर्छा वा भवेद्विपत्तिा धैद्यगृहे स्यादिति, आगच्छति च वैद्ये किं कर्त्तव्यं ?,15 गन्धोदकादिभिर्गन्धवासाः सन्निहिताः क्रियन्ते, तद्दानार्धमुदकमृत्तिकया विलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह-'उडमणुढे अ जे दोसत्ति यद्यसावाचार्यो वैद्यस्यागतस्योत्तिष्ठति ततो लाघवदोषः, अश्रू नाभ्युद्गतिमादत्ते ततः स्तब्ध इतिकृत्वा कोपं गृहीत्वा प्रतिकूलः स्यात् , तस्मादेतद्दोषपरिजिहीर्षयाऽनागतमेवोत्थाय प्राङ्गणे परिष्वकमाणस्तिष्ठतीति । उक्तमुत्थितानुत्थितद्वारं, कियन्तं पुनः कालं तेन साधुना तस्य ग्लानस्य परिचरणं कर्तव्यमित्याह
पढमापियारजोगं ना गच्छे विहजए दिण्णे । एमेव अण्णसंभोइयाण अण्णाइ वसहीए ॥ ७१॥ 'पढमति यावत् प्रथमालिकां करोति तां चात्मनः स्वयमेवानयितुं समर्थः संवृत्तः, 'वियारजोग्ग'ति बहिर्भूमिगमनयोग्यो
अनुक्रम [१०८]
SARELatunintainational
~92~