________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११७] » “नियुक्ति: [७९] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७९||
श्रीओघ- तदभावे मीसेहिं-इत्थीपुरिसेहिं संबंधीहिं सह गन्तब, तदभावे असंबंधिणीहिं इत्थीहि, तदभावे परिसिस्थिमीसेण (अ)संबंधेणे, यावृत्त्य नियुक्तिः तदभावे संबंधिपुरिसेहि, तदभावे असंबंधिपुरिसेहिं, तदभावे-असंबंधे वर्जिते असति अन्नस्स उवायस्स एगागिाणं णेति ||
18.नि.७९-८० द्रोणीया
इदानी चतुर्डामप्युक्तयतनामुपसंजिहीर्घराहवृत्तिः
एगबहसमणुण्णाण वसहीए जो अ एगअमणुनो । अमणुन संजईण य अण्णहि एकं चिलिमिलीए ॥८॥ ॥४३॥
एतदुक्तं भवति-एगो समणुनो जे अ बहू समणुन्ना जो अएगो असमणुनो एयाणं एगाए चेव वसहीए पडियरणं कायवं, 'अमणुण्ण'त्ति जे अ बहू अमणुना संजया तेसिं ण एकाए बसहीए ठितेहिं पडियरणं कायबं 'संजईण यत्ति संजईण य संभोइयाणं अण्णसंभोइयाण य बहूर्ण अण्णाए वसहीए ठिओ पडियरइ । 'एकति एका पुनर्लानामाश्रित्य 'चिलिमिलीए । यवनिकाव्यवधानं कृत्वा एकस्यामेव वसती प्रतिजागरणं करोति । द्रव्यादियतना च सर्वत्रानुगता द्रष्टव्या । "एहिअपारत्तगुणा दोणि अ पुच्छा दुवे अ साहम्मी'त्यादि प्रतिद्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं पढमगिलाण दुवारं । अथ द्वितीयग्लानप्रतिपादनायाहविहिपुच्छाएँ पवेसो सपिणकुले चेइ पुच्छसाहम्मी । अन्नस्थ अत्थि इह ते गिलाणकज्जे अहिवहंति ॥ ८१॥
॥४३॥ ता एवं तस्य ब्रजतः पूर्ववद्विधिपृच्छायां सत्यां परेणाख्यातं, यदुतास्ति श्रावकस्ततः 'पवेसो'त्ति प्रवेशं करोति, क्व-सन्जि*कुले 'चेइय'त्ति यदि तस्मिन् सज्ञिकुले चैत्यानि ततस्तद्वन्दनां करोति । ततः 'पुच्छत्ति पृच्छति तान् श्रावकान्-शोभना
यूर्य शीलवतैः १, 'हया पुच्छा साहम्मित्ति साधुस्तत्र प्रविष्टः पृच्छति-किमिह साधर्मिकाः सन्ति उतन, तत्राह
दीप
अनुक्रम [११७]
SAREatin
~97~