________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८] » “नियुक्ति: [३१] + भाष्यं [३३...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३१||
दीप
पाषाणादि, योऽन्यस्मिन् पाषाणादी पादनिक्षेपः स संडेवकः, स च द्विविधः-तज्जात इतरश्च, तत्र तज्जातः तस्यामेष भुवि 18यो जातः, इतरस्त्वन्यत आनीय तत्र निहितः, स एकैकस्त्रिविधः । तदेव त्रैविध्यं दर्शयन्नाह
चलमाणमणकले सभए परिहरिअ गच्छ इयरेणं । द्गसंघट्टणलेवो पमज्ज पाए अदूरमि ॥ ३२ ॥
तत्र योऽसौ तजातः स त्रिविधः-चलमानः अनाक्रान्तः सभयश्च, योऽप्यसावतज्जातः असावप्येवमेव त्रिविधः । ४ ततश्चैवं विधे सण्डेवके किं कर्तव्यमित्याह-'गच्छ' ब्रज 'इतरेण ति योऽचलः आक्रान्तः असभयश्चेति, अनेन पदत्रयेणाष्टौ १
भङ्गाः सूचिताः, तेषां चैषा स्थापना-ड चल-अनासक्तः । अथ संक्रमो नास्ति तत उदकमध्येनैव गन्तव्यं, तत्र
को विधिरित्याह-'दग'इत्यादि, 'दग-|ss संघट्टण मिति, उदकं जङ्घार्बप्रमाणं, 'लेवेति उदकमेव नाभिप्रमाण, तत्र ४ कथमवतरणीयमित्याह-पमज पाए SIS| अदूरमि' पादौ प्रमृज्य, कियति भूमिभागे व्यवस्थित उदकस्येत्यत आह, दि अदूरे-आसन्ने तीर इत्यर्थः । ततश्च- तुर्दा जलम्
पाहाणे महुसित्ये वालुअ तह | कदमे य संजोगा । अर्कतमणकते सपञ्चचाएपरे चेव ॥ ३३ ॥
पाषाणजलं मधुसित्थुजलं वालुका-Jus | जलं कर्दमजलं चेति, तत्र पाषाणजलं-यत्पाषाणानामुपरि वहति, मधुसिस्थकजलं यद् अलक्तकमार्गावगाहिक-|m मस्योपरि वहति, वालुकाजलं तु यद्वालुकाया उपरि वहति, कर्दमजलं तु यद् धनकर्दमस्योपरि वहति, अत्र च पापाणजलादेराकान्तानाक्रान्तसप्रत्यपायनिष्प्रत्यपायैः सह संयोगा भवन्ति-भङ्गका इत्यर्थः । तत्थ पाहाणजलं अकंतं अणकंतं च, ज तत्थ अकंतं तेणं गम्मति, जं तं अकंतं सपञ्चवायं अपञ्चवायं च, अपच्चवा
अनक्रम
~74~