________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८] » “नियुक्ति: [३१] + भाष्यं [३३...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३१||
श्रीओप- यातव्यं, कथं तहिं यातव्यं ?-'प्रतिपक्षण' उक्तस्य विपर्ययेण । तत्रानेकाङ्गिनः प्रतिपक्ष एकाङ्गी, परम्परस्यापरम्परकः,परिशाटि- विहारे मा. नियुक्तिः नोऽपरिशाटी, सालम्बवर्जितस्य सालम्बः, सभयस्य निर्भयः प्रतिपक्षः, एतेषु प्रतिपक्षेषु गमनं । भङ्गकाश्चात्र पदपश्चकनिष्वन्न-8|र्गशुद्धिः द्रोणीयात्वावात्रिंशत् , तद्यथा-"अणेगंगिओ परंपरो परिसाडी सालंबवजितो सभउत्ति पढमो" एवं स्वबुझ्या रचनीयम् । स्थापना- नि.३०-३१ वृत्तिः
sssss ऽऽऽऽऽSI Sssi| पाठान्तरं वा 'णेगंगिचलऽथिर'त्ति, शेषं प्राग्वत् , तत्रानेकाझी पूर्ववत् , 'चलधिर'त्ति ॥३१॥
Tissss Issis | Isss iss|| एतत्पदद्वयं, तथाहि-एकश्चलः संक्रमो भवति, अपरस्त्वस्थिरः, तत्रारूढे गन्तरि सति वंश-14 |SISss SISIS | SISSl Sisil वद्यः अन्दोलते स चलः, अस्थिरस्तु भूमावप्रतिष्ठितः, शेष प्राग्वत्, प्रतिपक्षा अपि प्राग्वदेव, plisss ISIS ISSI IISII
केवलं चलस्याचला प्रतिपक्षः, अनन्दोलनशीलत्वात् , अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठित-1 SSISS SSIIS SSISI SSIN
Isishm| त्वात् , एतेषु गमनं, एतानि च षट्पदानि, तद्यथा-"णेगंगिचलो अधिरे पारिसाडि सालंबव-18 |suss smssss | SM | जिए सभए" एष प्रथमः, एवं चउसडी भंगा कायवा। अन्ये त्वेवं पठन्ति-"एगिचलथिरपा-14
Juissms mstmरिसाडिसालंबवज्जिए सभए" एकाङ्गेन निवृत्त एकाङ्गी, चल:-प्रेजनशीलः, अस्थिर:-अधवस्तादप्रतिष्ठितः, परिशाटी सालम्बवर्जितः सभयः, एभिः पद्भिः पदैश्चतुःषष्टिभङ्गाः, अस्यां यो मध्ये द्वात्रिंशत्तमो भङ्गः स
एव परिगृह्यते, तद्रहणाच्च तुलामध्यग्रहणवदुभयान्तवर्तिनः संगृहीताः, 'पडिपक्खेण उ गमण ति, अस्य मध्यमस्य भङ्गदास्योपन्यस्तस्य यः प्रतिपक्ष एकान्तेन शुद्धश्चतुःषष्टितमस्तेन गन्तव्यं, अयमुत्सर्गविधिः, एतदभावे ये निर्भयाः संकीर्णभङ्गा
स्तैरपि गन्तव्यमेवेत्यपवादः । अथ संक्रमो नास्ति ततः को विधिः?, अत आह-तजाइयरे व संडेव'त्ति, सण्डेवकः
दीप
अनक्रम
615454646%
~73~