________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६] .. "नियुक्ति: [२९] + भाष्यं [३३...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२९||
दीप
महिआवासं तह अंतरिक्खि दहृतं न निग्गच्छे। आसन्नाओं नियत्तइ दूरगऔं घरं च रुक्खं वा ॥२९॥ | सोऽन्तरिक्षजो द्विविधः, महिका-धूमिकारूपोऽकायः, 'वासंति वर्षारुपश्चाष्कायः, तमेवंप्रकारमुभयमपि दृष्ट्वाऽन्तरि-1#
वर्ज न निर्गच्छेत् , अथ कथश्चिमिर्गतस्य सतो जातं महिकावर्ष तत आसन्नादिभूभागे निवर्तते, अथ दूरमध्वानं गतः ततः18 ताकिं करोति -'गृह' शून्य गृहं वृक्षं वा बहलमाश्रित्य तिष्ठति । अथ सभयप्रदेशे गतस्ततः किं कर्त्तव्यमित्याह
सभए वासत्ताणं अचुदए सुक्खरुक्ख चाडणं वा । नइकोप्परवरणेणं भोमे पडिपुच्छिआगमणं ॥ ३०॥ । | 'सभये' गृहादी स्तेनकादिभयोपेते 'वर्षात्राण वर्षाकल्प प्रावृत्त्य व्रजति, अथ 'अत्युदकं' महान् वर्षः ततः किं करोति ?-शुष्कवृक्षारोहणं कर्त्तव्यम् । अथासौ सापायो नास्ति ततस्तरण्डं गृहीत्वा तरितुं जलं ब्रजति इत्युक्तोऽन्तरिक्षजः, इतरमाह-'नदी'त्यादि, यदा तु तस्य साधोर्गच्छतोऽपान्तराले नदी स्याद्वक्ररूपा ततस्तस्या नद्याः कूपरेण प्रजति, नदी | परिहत्येत्यर्थः । अथवा 'वरणेन' सेतुबन्धेन ब्रजति । एवं भीमे प्रतिपृच्छ-च पूर्वमेव कश्चित्पुरुष गमनं कर्त्तव्यम् । इदानीं यदुक्तं 'बरणेन गन्तव्य'मिति, स संक्रमो निरूप्यते, किंविशिष्टेन तेन गन्तव्यं ? कीदृशेन वा (न) गन्तव्यमित्यत आहI नेगगिपरंपरपारिसाडिसालंबवज्जिए सभए । पडिवक्खेण उ गमणं तजाइयरे व संडेवा ॥ ३१ ॥
'नेगगिपरंपरपारिसाडिसालेववज्जिए सभए पडिवक्खेण उगमणं तिन एकाङ्गी-अनेकानी-अनेकेष्टकादिनिर्मितः संक्रमः 'परंपर' इति परम्परप्रतिष्ठः-न निर्व्यवधानप्रतिष्ठः, 'परिसाडी'ति गच्छतो यत्र धूल्यादि निपतति, 'सालंबवजिए'त्ति सालम्बवर्जितः-सावष्टम्भलग्नरहित इत्यर्थः, सभयो यत्र ज्यालादयः शुषिरेषु सन्ति, यद्येभिर्गुणैर्युका संक्रमो भवति तदान
95
अनक्रम
[६६]
22
~72~