________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०] » “नियुक्ति: [३३] + भाष्यं [३३...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३३||
श्रीओघ- गम्मति, सपञ्चवायं पाहाणजलं होजा नवा होजा ताहे मधुसित्थजलेण गम्मइ, तत्थऽवि एसेव भेदो, तस्सासइ वालु-है
विहारे मानियुक्तिः आजलेण गम्मइ, तस्सवि एए चेव भेआ, कद्दमजलेऽपि एवमेव अकंतमणकंतसपञ्चवाएयरा, सवस्थ निप्पचवाएण गम्मइ ।
र्गशुद्धि द्रोणीया
तथाहि-एफैकस्मिंश्चतुर्विधे जले चतुर्भङ्गी, सा चेयम्-तत्थ ताव पाहाणजलं अकंतं अपञ्चवार्य पढमो भंगो, एवमादि ४,15नि.३२ वृत्तिः एवं महुसित्यपि ४ वालुवाजलंपि ४ कद्दमजलंपि ४॥ अथ सट्टादिजललक्षणप्रणिनीपया भाष्यकृदाह
भा, ३४ ॥३२॥
जंघहा संघहो नाभी लेवो परेण लेवुवरि । एगो जले घलेगो निप्पगले तीरमुस्सग्गो ॥ ३४ ॥ (भा०) नि.३४-३५ | जनार्द्धमात्रप्रमाणं जलं सट्ट उच्यते, नाभिप्रमाणं जलं लेप उच्यते, परेण नाभेजलं यत्तलेपोपरि उच्यते, इदानी जवार्द्ध-15 प्रमाण जलमुत्तरतो यो विधिः स उच्यते-एकः पादो जले कर्तव्योऽन्यः स्थले-आकाशे, अथ तीरमाप्तस्य विधिमाह-निष्प-14 गले त्ति एकः पादो जले द्वितीयच आकाशे निष्प्रगलनास्ते तत आश्यानः स्थले क्रियते पुनर्द्वितीयमपि पादं निष्पगलं
कृत्वा ततस्तीरे कायोत्सर्ग करोति ॥ अथ तज्जलं नाभिप्रमाणादि भवति निर्भयं च ततः का सामाचारीत्याहKI निभएडगारित्धीणं तु मग्गओ चोलपट्टमुस्सारे । सभए अत्थरचे वा ओइण्णेसुंघर्ण पहूं ॥ ३४ ॥
निर्भये जले सत्यहरणशीलत्वात् व्यालादिरहितत्वाच्च अगाराणां स्त्रीणां च मार्गतः-पृष्ठतो गच्छति, गच्छता च किं| का कर्तव्यं ?, चोलपट्टक उपर्युत्सारणीयः । सभये तु तस्मिन् अत्यग्घे वा 'उत्तिण्णेसु' अवतीर्णेषु कियत्स्वपि गृहिषु मध्येस्थितः|| प्रयाति 'घणं पट्ट'न्ति चोलपट्टकं च 'धन' निबिड करोति यथा तोयेन नापहियत इति ।
दगतीरे ता चिट्टे निप्पगलो जाव चोलपट्टो उ। सभए पलंबमाणं गच्छह कारण अफुसंतो॥ ३५॥
दीप
अनक्रम
[७०]
REairan
.
~75