________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९] » “नियुक्ति: [२३] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३||
दीप
श्रीओघ- द भवति, आत्मसंयमयोः, तत्रात्मनो विराधना कण्टकादिवेधात् , इतरा तु त्रसादिपीडनात् । इदानीं विराधनाऽधिकदो- कर्दमभेदाः नियुक्ति पप्रदर्शनायाह-सिग्गखुपते' 'सिग्गउत्ति श्रमो भवति, 'खुप्पंतेत्ति कर्दम एव निमज्जति, सति तत्र शुष्केन पथा गमन- भा. ३३ द्रोणीया मभ्यनुज्ञातमासीत् , तेनापि न गन्तव्यं यद्यसी धूलीबहुलो भवति मार्गः, किं कारणं , यतो धूलीबहुलेनापि पथा गच्छतस्त: प्रत्यपायावृत्तिः
एव दोषाः, के च ते, संयमविराधना आत्मविराधना च, तत्रात्मविराधना अक्ष्णोधूलिः प्रविशति, निमज्जन श्रान्तश्च दि नि.२४ ॥ २९॥
भवति, उपकरणं मलिनीभवति, तत्र यापकरणक्षालन करोत्यसामाचारी, अथ न क्षालयति प्रवचनहीलना स्यात् , अत| ४ उच्यते 'भट्ठिए गमण ति, भ्राट्या गन्तव्य-रजोरहितया तु गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिवीकायस्य है भेदान् दर्शयन्नाह
तिविहो उ होइ उल्लो महुसित्थोपिंडओयचिखल्लो लसपहलित्त बंडअखुप्पिजइ जत्थ चिक्खिल्लो ३(भा०) । यस्तावदाईः स त्रिविधः-'मधुसित्थो पिंडओ य चिक्खलो' एतेषां यथासक्येन स्वरूपमाह-लत्तपहलित्तउंदग खुप्यिजति जत्थ चिक्खालो' 'लत्त'त्ति अलत्तोऽलक्तकः पथः येन प्रदेशेनालक्तः कामिन्याः पात्यते तावन्मान यो लिम्पति कर्दमः स मधुसित्थकोऽभिधीयते, उंडकाः-पिण्डकास्तद्पो यो भवति, पादयोर्यः पिण्डरूपतया लगति स पिण्डक इत्यर्थः, यत्र तु निमजनं स्यात्स चिक्खाल इति । शुष्कमार्गश्च भाष्यकृता न व्याख्यातः, प्रसिद्धत्वादरहितत्वाचेति । अथ स|४| ॥२९॥ मार्गः शुष्कचिक्खल्लरूपोऽपि सप्रत्यपायो निष्यत्यपायश्चेति, ते चामी प्रत्यपायाः
पचवाया वालाइसावया तेणकंटगा मेच्छा । अर्कतमणकाते सपञ्चवाएयरे चेव ॥ २४॥
अनक्रम
५९]
SAREauratonintamanna
~69~