________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] » “नियुक्ति: [२१] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१||
दीप
अतरुणी अ६, साहम्मिअधेरनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ७, साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरनपुंसगो। अ८, साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ९, एते नव साहम्मियधेरनपुंसगेण अमुंचमाणेण लद्धा॥ साहम्मितरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ१, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरपुरिसो अ२, साह|म्मितरुणनपुंसगो अण्णधम्मिअतरुणपुरिसो अ३, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमझिममहिला अ४, साहम्मि-1 अतरुणनपुंसगो अण्णधम्मिअथेरी अ५, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणी अ६, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ७, साहम्मितरुणनपुंसगो अण्णधम्मिअथेरनपुंसगोअ८, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ९, एते नव साहम्मिअतरुणनपुंसगेण अमुँचमाणेण लद्धा ।। एते नव नवगा साहम्मिअअण्णधम्मिअचारणिआए होति । एगत्थ मिलिआ एकासीति । उक्तं पृच्छाद्वारम् । (अथ)"छके पढमजयणा" (यदुक्तं)ता विवृण्वन्नाह-8
तिविहो पुढविकाओ सच्चित्तो मीसओ अ अचित्तो। एकेको पंचविहो अचित्तेणं तु गंतवं ॥ २२ ॥ मार्गेपृथ्वीत्रिविधः पृथिवीकायः-सञ्चित्तो मिश्नोऽचित्तश्चेति, इदानींस त्रिविधोऽप्येकैकः पश्चप्रकारः, तत्र योऽसौ सचित्तः स कृष्ण- कायःनि. नीलरक्तपीतशुक्लभेदेन पञ्चधा, एवं मिश्राचित्तावपि, तत्र कतरेण गन्तव्यमित्याह-'अचित्तेणं तु गंतवं'ति, तत्र योऽसा-18|| | २२-२३ दावचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः, तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात्, आह च
सुकोल्ल उल्लगमणे विराहणा दुविह सिग्गखुप्पंते । सुक्कोचि अ धूलीए ते दोसा भटिए गमणं ॥२३॥ शुष्का-चिक्खल्ल आर्द्रश्चेति, तत्र द्वयोः शुष्कायोः शुष्केन गन्तव्यं, किं कारणं , यत आर्द्रगमने विराधना द्विधा
अनक्रम
५ि७
amrary.au
~68~