________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] » “नियुक्ति: [२१] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
मापच्छा
प्रत
गाथांक नि/भा/प्र ||२१||
दीप
अथेरी अण्णधम्मिअथेरी अ५, साहम्मिअथेरी अण्णधम्मिअतरुणी अ६, साहम्मिअधेरी अण्णधम्मिअमज्झिमनपुंसगो नियुक्तिः
अ ७ साहम्मियथेरी अन्नधम्मिअथेरनपुंसगो अ८, साहम्मिअथेरी अण्णधम्मितरुणनपुंसगों अ ९, एते साहद्रोणीया|
म्मियथेरीए अमुंचमाणीए उद्धा ॥ साहम्मिअतरुणी अण्णधम्मिअमझिमपुरिसो य १, साहम्मिअतरुणी अण्णधवृत्तिः
म्मिअथेरपुरिसो अ २, साहम्मिअतरुणी अण्णधम्मियतरुणपुरिसो य ३, साहम्मियतरुणी अण्णधम्मिअमज्झिमम॥२८॥ हिला य ४, साहम्मितरुणी अण्णधम्मिअधेरी अ५ साहम्मितरुणी अण्णधम्मिअतरुणी अ६ साहम्मिअतरुणी
अन्नधम्मिअमज्झिमनपुंसगो अ७, साहम्मिअतरुणी अन्नधम्मिअथेरनपुंसगो अ८ साहम्मितरुणी अन्नधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मितरुणीए अमुचमाणेण लद्धा ॥ साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअमज्झिमपुरिसो अ १, साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअथेरपुरिसो अ २, साहम्मिअमज्झिमनपुंसगो अन्नधम्मि|अतरुणपुरिसो अ३, साहम्मिअमज्झिमनपुंसओ अन्नधम्मियमज्झिममहिला य ४, साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअधेरी अ५, साहम्मिअमज्झिमनपुंसओ अन्नधम्मियतरुणी अ६, साहम्मियमज्झिमनपुंसओ अन्नधम्मियमज्झिमनपुंसओ अ७, साहम्मिअमझिमनपुंसओ अन्नधम्मियथेरनपुंसओ अ८, साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअतरुणनपुंसओ अ ९, एते नव साहम्मिअमज्झिमनपुंसगेण अमुचमाणेण लद्धा ॥ साहम्मिअथेरनपुंसओ अण्णधम्मिअमज्झिमपुरिसो अ१,
साहम्मिअथेरनपुंसगो अन्नधम्मिअथेरपुरिसो अ२, साहम्मिअधेरनपुंसगो अन्नधम्मिअतरुणपुरिसो अ ३, साहम्मिअथेरन18| सगो अण्णधम्मिअमज्झिममहिला अ४, साहम्मिअथेरनपुंसगो अन्नधम्मिअथेरी अ५, साहम्मिअधेरनपुंसओ अण्णधम्मि
अनक्रम
444564
५ि७
~67~