________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] » “नियुक्ति: [२१] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१||
दीप
साहम्मिअथेरपुरिसो अण्णधम्मिअमज्झिममहिला अ४, साहम्मिअ थेरपुरिसो अन्नधम्मिअमहिलथेरी अ५, साहम्मिअथे-18 रपुरिसो अण्णधम्मितरुणी अ६, साहम्मिअथेरपुरिसो अणधम्मिअमज्झिमनपुंसगो अ७, साहम्मिअथेरपुरिसो अण्णध[म्मियनपुंसगथेरो अ८, साहम्मिअथेरपुरिसो अण्णधम्मिअतरुणनपुंसगोअ९, एते नव साहम्मिअथेरपुरिसममुंचमाणेहिं लद्धा साहम्मिअतरुणपुरिसो अण्णधम्मिअमज्झिमपुरिसो य", साहम्मिअतरुणपुरिसो अण्णधम्मियथेरपुरिसो अ २, साहम्मियतरुणपुरिसो अण्णधम्मिअतरुणपुरिसो अ ३, साहम्मियतरुणपुरिसो अण्णधम्मिअमझिममहिला अ४, साहम्मिअतरुणपुरिसो अण्णधम्मिअथेरमहिला य ५, साहम्मिअतरुणपुरिसो अण्णधम्मियतरुणी अ६, साहम्मियतरुणपुरिसो अण्णधम्मि-12 अमज्झिमनसगो अ७, साहम्मिअतरुणपुरिसो अन्नधम्मिअतरुणनपुंसगो अ८, साहम्मिअतरुणपुरिसो अण्णधम्मिअथेरन-18|| पुंसगो अ९, एतेवि नव साहम्मिअतरुणममुंचमाणेहिं लद्धा ॥ साहम्मिअमज्झिममहिला अण्णधम्मिअमज्झिमपुरिसो अ१, साहम्मिअमज्झिममहिला अण्णधम्मिअथेरपुरिसो अ२, साहम्मियमग्झिममहिला अण्णधम्मिअतरुणपुरिसो अ३, साहम्मिअमज्झिममहिला अन्नधम्मिअमज्झिममहिला अ४, साहम्मिअमज्झिममहिला अण्णधम्मिअथेरमहिला अ५, साहम्मि-| अमज्झिममहेला अण्णधम्मिअतरुणमहिला अ६, साहम्मिअमज्झिममहिला अण्णधम्मिअमझिमनपुंसगो अ ७, साहम्मिअमज्झिममहिला अण्णधम्मिअधेरनपुंसगो अ८, साहम्मिअमज्झिममहिला अण्णधम्मितरुणनपुंसगो अ९, एते नव साहम्मिअमझिममहिलाए लद्धा ॥ साहम्मिआ थेरी अण्णधम्मिअमज्झिमपुरिसो अ १, साहम्मिअथेरी अण्णधम्मिअथेरपु-1 रिसो अ२, साहम्मिअधेरी अण्णधम्मिअतरुणपुरिसो य ३, साहम्मियधेरी अण्णधम्मिअमझिममहिला अ४, साहम्मि
अनक्रम
५ि७
-09-2-5-4-964-969
REnrainina
~66~