________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] .. "नियुक्ति: [२१] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
53
प्रत गाथांक नि/भा/प्र ||२१||
दीप
श्रीओघ- म्मिअमझिममहिला अण्णधम्मिअतरुणी अ३२, अण्णधम्मिअमझिममहिला मज्झिमनपुंसगो अ ३३, अण्णधम्मिअमझिम-3 मार्गपृच्छा नियुक्तिः महिला अण्णधम्मिअथेरनपुंसगो य ३४, अन्नधम्मिअमझिममहिला अन्नधम्मितरुणनपुंसगो अ ३५, अण्णधम्मिअथेरी द्रोणीया| अण्णधम्मितरुणी य ३५, अण्णधम्मिअथेरी अण्णधम्मिअधेरनपुंसगो य ३७, अन्नधम्मिअरी अधम्मिअमज्झिमनपुं-I वृत्तिः
सगो य ३८, अण्णधम्मियथेरी अण्णधम्मियतरुणनपुंसगो अ ३९, अन्नधम्मिअतरुणी अन्नधम्मियमज्झिमनपुंसगो अ४०, ॥२७॥ अन्नधम्मिअतरुणी अन्नधम्मिअथेरनपुंसगो य ४१, अन्नधम्मिअतरुणी अन्नधम्मिअतरुणनपुंसगो य ४२ अन्नधम्मिअत
रुणी अन्नधम्मिअमझिमनपुंसगो अ ४३, अन्नधम्मिअमज्झिमनपुंसओ अन्नधम्मिअथेरीनपुंसगो अ४४ अण्णधम्मिअमझिमनपुंसगो अण्णधम्मिअतरुणनपुंसओ अ ४५, अण्णधम्मिअधेरनपुंसओ अन्नधम्मिअतरुणनपुंसगो अ४६, एते अन्नधम्मिअचारणियाए लद्धा । ते स य नऊई । इदाणिं साहम्मिल अन्नधम्मिअ उभयचारणिआ किज्जइ-साहम्मिअमज्झिमपुरिसो अन्नधम्मियमज्झिमपुरिसो य पुच्छिजइ १, साहम्मिअमज्झिमपुरिसो अण्णधम्मियथेरपुरिसो य २, साहम्मि-11
अमज्झिमपुरिसो अण्णधम्मिअतरुणो अ ३, साहम्मिअमझिमपुरिसो अण्णधम्मिअ मज्झिममहिला अ४, साहम्मिअम-13 दाझिमपुरिसो अण्णधम्मिअथेरी अ५, साहम्मिअमज्झिमपुरिसो अण्णधम्मिअतरुणी अ५, साहम्मिअमज्झिमपुरिसो अण्ण-16
धम्मिअमज्झिमनपुंसगो य ७, साहम्मिअमज्झिमपुरिसो अण्णधम्मिअथेरनपुंसगो अ८, साहम्मिअमज्झिमपुरिसो अण्ण-11 धम्मिअतरुणनपुंसगो य ९, एते नव साहम्मियमज्झिमपुरिसममुंचमाणेहिं लद्धा ॥ साहम्मिअधेरपुरिसो अण्णधम्मिअम-| ज्झिमपुरिसो अ१, साहम्मिअथेरपुरिसो अण्णधम्मिअथेरपुरिसो चेव २, साहम्मिअथेरपुरिसो अण्णधम्मितरुणो अ३,
अनक्रम
५ि७
॥२७॥
~65~