________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] » “नियुक्ति: [२१] + भाष्यं [३२...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१||
दीप
चारणिआए लद्धा॥ इदानी अन्नधम्मचारणिआए एवं सिज्झइ-अण्णधम्मिआ दो मज्झिमपुरिसा पुषिजति एसेको १४
अन्नधम्मिआ दो थेरपुरिसा २, अण्णधम्मिआ दो तरुणपुरिसा ३, अण्णधम्मिआउ दो मज्झिममहिला ४, अण्णधम्मिआ है। थिरीउ दो ५, अण्णधम्मिअ तरुणी दो ६, अण्णधम्मिअ मज्झिमनपुंसया दो ७, अण्णधम्मिल थेरनपुंसया दो ८, अण्णधम्मिअ तरुणनपुंसया दो ९, अण्णधम्मिअमज्झिमपुरिसो अण्णधम्मिअथेरपुरिसो य १०, अण्णधम्मियमज्झिमपुरिसो ४ अण्णधम्मिअतरुणपुरिसो य ११, अण्णधम्मिअमज्झिमपुरिसो अ अण्णधम्मिअमज्झिममहिला अ १२, अण्णधम्मिअमज्झिमपुरिसो अ अण्णधम्मिअथेरी य१३, अण्णधम्मिअमज्झिमपुरिसो अण्णधम्मिअतरुणी अ १४, अण्णधम्मिअमज्झिमधुरिसो| अण्णधम्मिअमज्झिमनपुंसओ अ १५, अण्णधम्मिअमज्झिमपुरिसो अण्णधम्मिअथेरनपुंसगो य १६, अण्णधम्मिसमझिमपु-18 रिसो अण्णधम्मिअतरुणनपुंसगो अ१७, अण्णधम्मिअधेर पुरिसो अण्णधम्मिअतरुणपुरिसो अ१८, अण्णधम्मिअथेरपुरिसो
अण्णधम्मिअमज्झिममहिला य १९, अण्णधम्मिअथेरपुरिसो अण्णधम्मिअथेरी अ २०, अण्णधम्मिअथेरपुरिसो अण्णधम्मि18अतरुणी अ २१, अण्णधम्मिअथेरपुरिसो अण्णधम्मिअमझिमनपुंसओ अ २२, अण्णधम्मिअथेरपुरिसो अण्णधम्मियथेरन-18
पुंसगो व २३, अण्णधम्मिअथेरपुरिसो अण्णधम्मिअतरुणनपुंसगो य २४, अण्णधम्मिअतरुणपुरिसो अण्णधम्मिभमज्झिमम-16 हिला व २५, अण्णधम्मिअतरुणपुरिसो अण्णधम्मिअथेरी य २६, अण्णधम्मिअतरुणपुरिसो अण्णधम्मिअतरुणी अ २७,
अण्णधम्मितरुणपुरिसो अण्णधम्मिअमज्झिमनपुंसगो अ२८, अण्णधम्मितरुणपुरिसो अन्नधम्मिअथेरनपुंसगोज २९, अ-131 दण्णधम्मियतरुणपुरिसो अण्णधम्मिअतरुण नपुंसगो अ ३०, अण्णधम्मिअमज्झिममहिला अण्णधम्मिअथेरी अ३१, अण्णध
अनक्रम
५ि७
JMEauraton
~64~