________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६१] .→ “नियुक्ति: [२५] + भाष्यं [३३] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२५||
इह हि प्रत्यपाया नाम दोषाः, के ते?, च्यालादिश्वापदाः स्तेनाः कण्टका म्लेच्छा इति । तत्थ पढम सुकेणं भट्ठीए गम्मइ, सो दुविहो-अर्कतो अणकतो, अकंतेण गम्मइ, जोऽवि अकंतो सोवि दुविहो-सपञ्चवाओ निपच्चवाओ य, पच्चवाया य तेणादओ भणिआ, णिप्पच्चवाएणं गम्मइ । अहवा अणकंता भट्टी सपञ्चवाया य होज्जा ताहे धूलीपंथेणं अकतेण गम्मइ, अहब न होजा धूलीपंथो सपञ्चवाओय होज्जा ताहे उल्लेणं गम्मइ, सो अतिविहो-मधुसित्थो पिंडओ चिक्खल्लो य, तत्थेकेको दुहा-अर्कतो अणकतो य, अकंतेण गम्मइ,मासुकत्वात्, सो दुषिहो सपञ्चवाओ अपञ्चवाओय, निपञ्चवाएणं गम्मइ, तस्स असइ अणकतेणं 8/ आत्मादिरक्षाहेतुत्वात् । एवं सर्वत्र निष्पत्यपायेन गन्तव्यम् । स्थापना 'अर्कतो अपञ्चवाओ' 'अर्कतमणकतो सपञ्च-1G वाएतर चेव' ति कहियं ॥ अत्र भ्राष्ट्याः खल्वभावे धूलीपथेन यायात् , आह चतस्सासह धूलीए अकंत निपचएण गंतवं । मीसगसच्चित्तेसुऽचि | 5 एस गमो सुफउल्लाई ॥२५॥
तस्याः नाष्ट्याः 'असति' अभावे सति धूलीपथेन गन्तव्यं, कीदृशेन ?-आक्रान्तेन निष्प्रत्यपायेन चेति । एष तावदधितपृथिवीकायमार्गगमने विधिरुक्तः, तदभावे मिश्रेण पृथिवीकायेन गन्तब्यं, तत्राप्येष एवाधस्त्यो विधिदृश्यः, तदभावे सचित्तेन गन्तव्यं, तथा चाह-'मीसगसञ्चित्तेसुवि एस गमों मिश्रसचेतनेष्वपि पृथिवीकायेषु एष गमः-शुष्काोदिः। एतदुक्तं भवति-प्रथम मिश्रशुष्केन गम्यते, तदभावे मिश्रादॆण, तदभावे सचित्तशुष्केन, तदभावे सञ्चित्साईण । अथवा एस गमो त्ति “ अकंताणकंतसपञ्चवायभेयभिन्नो जोएयबो सबत्थ सपञ्चवाओ परिहरणीओ ति" एष विधिः । स इदानी साधुः स्थण्डिलादस्थण्डिल संक्रामन् कस्मिन् कस्मिन् काले केन प्रमार्जनं करोतीत्यत आह
दीप
अनुक्रम
COCALSSC
[६१]
~70~