________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४२] .→ “नियुक्ति: [७...] + भाष्यं [३१] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३१||
दीप
चार्याः खल्वपूर्वा सामाचारी प्ररूपयेयुः, अपूर्व चार्थपदं, तत्रस्थांश्च तानामन्त्रयन्त्यसौ-भो भिक्षवः ! अमुकं मे गमनकार्यमुपस्थितं, तत्र
गच्छेज को णु सवेऽवऽणुग्गहो कारणाणि दीविता।
अमुओ एत्थ समथो अणुग्गहो उभयकिइकम्मं ॥ ३२ ॥ (भा०) कतमः साधुस्तत्र च गमनक्षमः, तत्राचार्यवाक्श्रवणानन्तरं सर्वेऽपि साधव एवं युवन्ति-अहं गच्छाम्यहं गच्छामी-IKI त्यनुग्रहोऽयमस्माकं । तत्राचार्यों वैयावृत्त्यकरयोगवाहिदुर्बलादीनि कारणानि 'दीपयित्वा' स्वयं प्रदर्येदं भणति-अमु-IN कोऽत्र कायें 'समर्थः क्षमः, ततश्च योऽसावाचार्येणोक्तः अयं क्षम इति स भणति-अनुग्रहो मेऽयं, ततः को विधिः, ततः |स जिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति, यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वन्दनां करोति,
अथवाऽसौ गन्ता साधू रक्षाधिकस्ततस्ते साधवस्तस्य चैत्यसाधुवन्दनां विदधाति, एतदुभयकृतिकर्म-वन्दनं । ततः स । ६ गन्ता साधुः किं करोति जिगमिषुः सन् !
पोरिसिकरणं अहवावि अकरणं दोचापुच्छणे दोसा ।
सरण सुय साहु सन्ती अंतो बहि अन्नभावेण ॥८॥ यद्यसौ सूर्योद्गमे यास्यति ततः प्रादोषिका सूत्रपौरुषीं करोति, अथवा रात्रिशेषे यास्यति प्रयोजनवशात् ततः सूत्र-10 हापौरुषीमकृत्वैव स्वपिति, एतत्पौरुषीकरणमकरणं चेति । पुनरपि च तेन गच्छताऽऽचार्यः प्रच्छनीयः प्रत्यूषसि-यास्याम्यह
अनक्रम
॥४२॥
For P
OW
'विहारविधिः तस्य भाष्यकृत् वर्णनं
~54~