________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४१] .→ “नियुक्ति: [७...] + भाष्यं [३०] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३०||
श्रीओष-
1 नियुक्तिः द्रोणीया
बृत्तिः ॥२१॥
दीप
जा , सां भणति जओ तुझं खमओ पारणए दुद्धं लभिस्सइ, तं से रुहिरं भविस्सइत्ति, जइ एवं होजा तो पत्तिएजह
एकाकित्वे तं च घेत्तूण सबसाहूणं पाएसु थेवं थेवं देजाह, जत्थ देसे तं सहावं जाहिति तत्थ ण जलप्पवाहो पभवेस्सइत्ति मुणि-15L.
कारणानि
भा.३०-३१ जह ति, ततो एवंति आयरिएण पडिवन्नं, ताहे बितिअदिवसे तहेब लद्धं तहा संजायं, ततो आयरिएहिं सबेसि मत्तए पत्ते पत्तेअंत दिन्नं, तो जहासत्तीए पलायति, जत्थ तं पंडुरं जायं तत्थ मिलिआ। एवं एगागी होज्जा । उक्तं देवताद्वारम् ,अथाचार्यद्वारंचरिमाए संदिट्टो ओगाहेऊण मत्सए गंठी । इहरा कयउस्सग्गो परिच्छ आमंतिआ सगणं ॥३१॥ (भा०)
चरमा-चतुर्थपौरुषी तस्यां 'संदिष्टः' उक्तः यदुत-त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रहिकः साधुः, ततश्चासावेवमाचार्यणोक्तः किं करोति-सकलमुपकरणं पत्रकपडलादि वोद्वाहयति, मात्रकं च तेन गच्छता ग्राह्य, अतस्तस्मिन् ग्रन्धि ददाति, मा भूयः, प्रत्युपेक्षणीयं स्यात् , एवमसावाभिग्रहिका संयन्त्र्य तिष्ठतीति । 'इहर' त्ति आभिमहिकाभावे विकालबेलायां गमनप्रयोजनमापतितं ततः ‘कृतोत्सर्गः कृतावश्यकः किं करोतीत्याह-परीक्षार्थमिति-पश्यामः कोऽत्र मद्वचनानन्तरं प्रवर्तते को वा न प्रवर्तते इति स्वगणमामन्त्रयति, ते च प्रतिक्रमणानन्तरं तत्रैवान्तर्मुहूर्तमात्रकालमासते, कदाचिदा
सा मणति-यतो युष्मा शुलकः पारणले दुग्धं कमाते, तत् तस्य रुधिरं भविष्यतीति, ययेवं भवेत् तदा प्रतीयाः, तब गृहीत्वा सर्वसाधूनां पात्रेषु तोकं सोकं दयाः, पत्र देशे तत् स्वभावं यास्थति तनन जलप्रवाहः प्रभविष्यतीति जानीया इति, तत एषमिति आचार्येण प्रतिपक, तदा द्वितीयदिवसे तथैव लब्ध तथा संजातं, तत आवाः सर्वेषां मायके प्रत्येकं २ तहत, ततो यथाशक्ति पलायम्ते, यत्र तत् पाण्डुरं जातं सत्र मीलिताः, एवमेकाकी भवेत् ।
अनक्रम
॥४१॥
~53~