________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४१] .→ “नियुक्ति: [७...] + भाष्यं [३०] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३०||
६ अवणेह ताहे एस ण करेति पवजं, ततो सो असइ संघाडयस्स एगाणिओवि पट्टविज्जइ ॥ इदानीमक्षरार्थ:-अतिशयी वा 8 कश्चिदभिनवप्रवजितं द्वितीयेऽसत्येकाकिनमपि प्रवत्तयेत् । उक्तमतिशयिद्वारम् , इदानीं देवताद्वारम्
देवय कलिगरुवणा पारणए खीररुहिरं च ।। ३० ।। (भा०) ₹ा ईह कलिंगेसुजणवएसु कंचणपुर नगरं, तत्थायरिआ बहुस्सुआ पहाणागमा बहुसिस्सपरिवारा, ते अण्णया सिस्साण सुत्तत्थे। दाऊण सन्नाभूमि वचंति, तस्स य गच्छंतस्स पंथे महति महालतो रुक्खो, तस्स हेवा देक्या महिलारूवं विउवित्ता कलुणकलुणाई रोवति, सा तेण दिवा, एवं बितिअदिवसेवि, तओ आयरियस्स संका जाया-अहो ? कीस इमा एवं रोवइ ति, ताहे ओबत्तिऊण पुच्छिआ किं पुण धम्मसीले-रुयसि ?, सा भणइ-भगवं! किं मम थेवं रोइयवं?, आयरिओ भणइ-किं कहं वा ?, सा भणइ-अहमेयस्स कंचणपुरस्स देवया, एयं च अइरा सर्व महाजलप्पवाहेण पलाविजिहिति तेण रुआमि है त्ति, एते य साहुणो एत्य सज्झायंति, ते अ अन्नत्य गमिस्सतित्ति अओ रुआमि, आयरिएण भणिअं-कहं पुण एवं जाणि
तदेष न करोति प्रवज्या, ततः सोऽसति संघारका एकाक्यपि प्रस्थाप्यते । २ इह कलिोषु अनपदेशु कानपुर नगरं, तन्त्राचार्या बहुश्वनाः प्रधानागमा बहुशिष्यपरिवाराः, तेऽम्पदा शिष्येभ्यः सूत्राओं दत्त्वा सम्ज्ञाभूमि ब्रजस्ति, तस्य च गच्छतः पथि महातिमहान् वृक्षः, सस्याधो देवता महिलारूप विकुयं करुणकरुणानि रोदिति, सा तेन दृष्टा, एवं द्वितीवदिवसेऽपि, तत आचार्यस्ख शङ्कर जाता-अहो ? कुत इयमेवं रोदिति । इति, सदा अपवयं | पृष्टा-किं पुनर्धर्मशीले ! रोदिपि, सा भणति-भगवन् ! किं मम तोकं रोदितव्यम् !, भाचायाँ भणति- िकथं वा!, सा मणति-अहमेतस्थ काजवा पुरस्य देवता, एतच्चाचिरात् सर्व महाजलप्रकयेन प्रप्लायिष्यते तेन रोदिमि इति, एसेच साधवोऽन्न स्वाध्यायन्ति ते चाम्यत्र गमिष्यतीति भतो रोदिमि, आचार्येण भणितं-कथं पुनरेवत् ज्ञायते ,
दीप
अनक्रम
कर
॥४१॥
~52~