________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४०] .→ “नियुक्ति: [७...] + भाष्यं [२९] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२९||
श्रीओष- द्रोणीया वृत्तिः
॥२०॥
दीप
एगागी होजा ॥ इदानी गाथार्थः-'फिडितः प्रभ्रष्टः, गच्छतामेव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहोऽन्येनैव पथा प्रयात.
एकाकित्वे स्तत एकाकी भवति । 'परिरएणं वा' परिरयो-गिर्यादेः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा कश्चित्साधुःकारणानि यावन्न मिलति तावदेकाकी भवति । उक्तं फिडितद्वारम् , इदानीं ग्लानद्वारमुच्यते
भा. २८
२९-३० सोऊणं व गिलाणं ओसहकन्ने असई एगो ॥ २९ ॥ ( भा० ) गिलाणनिमित्तेण एगागी हुजा, तस्स ओसह वा आणियबं । असइ संघाडयस्स ताहे एगागी बच्चिज्जा, अहवा गिलाणो सुओ ताहे सबेहिं गंतवं । अहप्पणो आयरिआ थेरा ताहे तेसिं पासे अच्छियर्ष, ताहे संघाडयस्स असइ एगागी वञ्चिज्जा । इदानीमक्षरगमनिका-श्रुत्वाऽन्यत्र ग्लानं सङ्घाटकाभावे एकाकी ब्रजति, यदिवा स्वगच्छ एव ग्लानः कश्चित् , तदर्थमौष-18 धादीनामानयनार्थ प्रजत्येकाकी द्वितीयाभावे सति ॥ उक्तं ग्लानद्वारम् , इदानीमतिशयिद्वारम्
अइसेसिओव सेहं असई एगाणिभं पठावेजा। कोई अतिसयसंपण्णो सो जाणइ, जहा एयस्स सेहस्स सयणिजगा आगया, ताहे सो भणति-एवं सेहं अषणेह, जइन
देकाकी भवेत् । २ ग्लान निमित्तेच एकाकी भवेत् , तस्वीपर्ष वा मानेतब्ध, असति संघाटकस्य सदैकाकी प्रजेत, अथवा पक्षानः श्रुतस्तदा सर्वंर्गन्तव्यं, २०॥ अथात्मन आचार्याः स्थविरासदा तेषां पाई वातव्यं, तदा संघाटकस्यासति एकाकी प्रजेत् । ३ कक्षित् भतिशयसंपनो जानाति स-चत शक्षकस्य स्वजना भागताः, तदास भणति-एनं शैक्षमपनयत, न बचपनयत. + एगाणिोऽवि गच्छे प्र. पयजा (पृ.)।
अनक्रम
[४०]
SAREDuratiranga
~51~