________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३९] .→ “नियुक्ति: [७...] + भाष्यं [२८] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८||
निजवग्गरस सगासं असई एगाणिओ व गच्छिजा।
सुत्तस्थपुच्छगो वा गच्छे अहवाऽवि पडिअरिङ ॥२८॥ (भा.) निर्यापयति-आराधयति निर्यामकः-आराधकस्तस्य 'सकाश' मूलम् असति-द्वितीयाभावे एकाक्यपि कालं कर्तुकामो। गच्छेत् , सूत्रार्थपृच्छको वा गच्छेत् । उत्तमार्थस्थितस्यैकाक्यपि मा भूब्यवच्छेदः 'अहवावि पडियरि' अथवाऽपि 'प्रति-| चरित' प्रतिचरणाकरणार्थम् , 'उत्तमढे वा सो साहू उत्तमह पडिवजिउकामो, आयरियसगासे य नत्थि निज्जमओ, ताहे | अन्नत्थ वच्चेजा, तो ससंघाडओ वच्चउ, असति ताहे एगो एगाणिओ बच्चेजा, अहवा उत्तिमहपडिवण्णओ साहू सुओ.|| तस्स सुत्तत्थतदुभयाणि अपुबाणि, इमस्स अ संकिआणि, अण्णस्स य नस्थि, ताहे तत्थ पडिपुच्छगनिमित्तं बच्चेजा।। अथवा उत्तिमपडिअरएहिं गम्मति । फिडिअद्वारं व्याचिख्यासुराह
फिडिओ व परिरएणं मंदगई वाचि जाव न मिलेजा। "फिडिए' त्ति एते पंथेण वच्चंति, तत्थ कोइ पंधाओ उत्तिण्णो, अण्णेण बच्चेजा, अहवा थेरो, तस्स य अंतरा गड्डा डोंगरा वा, जे समत्था ते उज्जुएण वचंति, जो असमत्थो सो परिरएण-भमाडेण वञ्चइ, ततो जाव ताणं न मिलइ ताव
१ उत्तमा चा, स साधुरुतमार्थ प्रतिपत्तुकामः, भाचार्यसकाशे च नास्ति निर्यामकः, तदाउम्पन्न बजेत, तदा ससंघाटको नजतु, असति तदेक एकाकी बजेत् , अथवोतमार्थप्रपाः साधुः श्रुता, तस्य सूत्रार्थतहुभवान्याणि, अस्य च शङ्कितानि, अम्पस्य च न सन्ति, तदा सत्र प्रतिष्ठानिमितं मजेत,
मप्रनिचरक गम्यते । २ स्फिटित इति, एके पथि नजन्ति, तत्र कश्चित् पथ उत्तीर्णः, अन्येन बजेन, अयवा स्थविर, तस्य च अन्तराले गती पता वा, ये समाते अजुकेन नजन्ति, योऽसमर्थः स परिरषेण-श्रमणेन प्रजाति, रातो यावतेषां न मीलति ताव
दीप
अनक्रमा
~50~