________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३५] .→ “नियुक्ति: [७...] + भाष्यं [२६] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
एकाकित्वे कारणानि
भा.२६-२७
प्रत गाथांक नि/भा/प्र ||२६||
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः ॥१९॥
दीप
खुभिए वा एगागी होजा, जहा उज्जेणीए अरहट्टमाला पडिआ, लोगो सवो पलाओ मालवा पडियत्ति, एरिसे खुभिए एगागी होजा, जो जओ सो तओणासति । दारं ।। अधुनायदुक्तं राजभयद्वारे, 'वायनिमित्तं च से पउस्सेजत्ति तद्व्याचिख्यासुराहतस्स पंदियमाणस्स, बुद्धिस्स दुरप्पणो । मुद्धं पाएण अक्कम्म, वाई वाउरिवागओ ॥ २७॥ (भा) | आह चोदकः-शोभनं स्थानं तद् व्याख्यायाः, ननु क्षुभितद्वारेणान्तरितत्वात्कोऽयं प्रकारः ? इति, अत्रोच्यते, नियुक्तिग्रन्थवशाददोषः । यतोऽत्रैकगाथया "अंतेउरे" इत्यादिकया राजभयक्षुभितद्वारे उक्ते ततस्तत्रानवसरत्वादिहैव युक्ता व्याख्या, 'तस्येति 'तस्य राज्ञो भयहेतोः, कथंभूतस्य ?-'पण्डितमानिनः' पण्डितमन्यस्य पण्डितमात्मानं मन्यते स एवं-10 मन्यो, ज्ञानलबदुर्विदग्धत्वात् , बुद्धिं लातीति बुद्धिलो बुद्धिलस्य 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीक-18 त्वात्स तथा तस्य, किमित्याह-'मूर्धानं' उत्तमाङ्ग पादेनाक्रम्य 'वादी' वादलब्धिसंपन्नः साधुर्वायुरिवागतः-अभीष्टं स्थान प्राप्त इत्यक्षरार्थः, समुदायार्थस्तु-स राजा पण्डितमन्यतया दर्शनं निन्दति, तद्वादी वा कश्चित् , तत्र च साधुर्वादी, तेन सभां प्रविश्य न्यायेन पराजितः, तथाऽपि न साधुकारं ददाति प्रभुत्वात्तथाऽपि निन्दति, पुनश्वासी साधुर्वादी विद्यादि-14 बलेन सभामध्ये तस्य शिरसि पादं कृत्वाऽदशनीभूतः, ततश्चासौ परं परिभवं मन्यमानः प्रकर्षेण द्वेषं यायात्, इति श्लोकार्थः ॥ उत्तमार्थद्वारप्रतिपादनायाह
पक्षोभे वैकाकी भवेत् , यथा रागिन्यां अरहावटोमाला पतिता, कोकः सर्वः पलायित:-मालवाः पतिता इति, ईदशे क्षोभे एकाकी भवेत, यो पत्र स ततो नश्यति ।
KASACROCCASSASEASEX
अनुक्रम
१०॥
[३४]
~ 49~