________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३५] .→ “नियुक्ति: [७...] + भाष्यं [२६] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६||
दीप
तत्प्रतिबद्धो दीक्षित इति कुष्यते , आज्ञालोपे वा काचिदाज्ञा लोपिता-न कृता ततश्च कुष्येत् 1, अन्तःपुरे प्रवेशं कृत्वा | 8| केनचिल्लिङ्गधारिणा विकर्म कृतं ततः प्रद्वेष यायात् , वादिना वा केनचिद्भिक्षुणा परिभूत इति, ततो निमित्तात् स इति
राजा प्रद्विष्यति प्रदुष्येद्वा । द्वारम् । तं पुण रायदुई कहं होज्जा ?, केणति लिंगत्थेणमंतेउरमवरद्धं होजा । अहवा जहा वा वादिणा वादे "तस्स पंडियमाणस्स बुद्धिलस्स दुरप्पणो । मुझे पाएण अकम्म वाई वाउरिवागओ ॥शा" एवं राय दुई|
भविजा, निषिसए भत्तपाणपडिसेहे उवगरणहरे अ एत्थ गच्छेण चेव वचंति, जत्थ जीवचरित्तभेओ तत्थ एगाणिओ है होजा । दारं ॥ क्षुभितद्वारं व्याचिख्यासुराह
खुभिए मालुज्जेणी पलायणं जो जओ तुरिअं॥ २६॥ (भा०) | क्षोभे एकाकी भवति, क्षोभ:-आकस्मिकः संत्रासः, तत्र 'मालुज्जेणि त्ति माला अरहदृस्य पतिता, उज्जयनी नगरी. उज्जयिन्यां बहुशो मालवा आगत्यागत्य मानुषादीन हरन्ति, अन्यदा तत्र कूपेऽरघट्टमाला पतिता, तत्र केनचिदुक्तमाला पतिता, अन्येन सहसा प्रतिपन्नं मालवाः पतिताः, ततः संक्षोभः, तत्र किं भवति !, आह-पलायणं जो जो तुरिया 'पलायन' नाशनं यः कश्चिद्यत्र व्यवस्थितस्तच्छुतवान् स तत एव नष्ट इति । 'मालुज्जेणि' त्ति दृष्टान्तसूचकं वचनम्।
तत् पुना राजशिष्ट कथं भवेत् , केनचित् लिखनासापुरमपराद्धं भवेत् , अथवा पथा वा चादिना वादे-तस पण्डितमन्यख मुद्धिमताभिमाचिनो दुरात्मनः । मूर्धानं पादेनाक्रम्य वादी वायुरिवागतः ॥१॥ एवं राजद्विष्टो भय, निर्विषये भक्तपानप्रतिषेधे उपकरणहरे चान्न गप नैव मजम्ति, यत्र जीवचारित्रभेदस्तकाकी भचेन् । द्वार।
अनुक्रम [३४]
मो.
एकाकित्व एवं तस्य कारणानि
~48~