________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४] .→ “नियुक्ति: [७...] + भाष्यं [२३] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३||
श्रीओध- भेदेषु ?, नेत्याह-'चरिमदुए' इत्यादि, 'चरिमै पश्चिमे द्वये 'भवति' जायते 'गणभेदः गच्छपृथग्भावः, एकैक इत्यर्थः । श्मतिलेखरायदुहमवि तहेव वारससंवच्छरेहिं होहिंति' । भेदचतुष्टयस्वरूपदर्शनायाह
नाद्वारे द्राणायानिविसउत्ति य पढमो बिइओ मा देह भत्तपाणं तु । तइओ उवगरणहरो जीवचरित्तस्स था भेओ॥२४॥(भा०) अशिवादिः वृत्ति.
। सुगमा, णपर-जीयत्ति जीवितभेदकारी चतुर्थो भेदश्चारित्रभेदकारी वा चतुर्थो राजा, उपकरणहारिजीवितचारित्रहा- मा०२५२४ ॥१८॥
शरिणोर्गणभेदः कार्य इति । 'तं चउबिहं निविसओत्ति य पढमो बिइओ मा देह भत्तपाणं तु । तइओ उवगरणहरो
जीवचरित्तस्स या भेओ ॥ आह-कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति !, “यस्य हस्तौ च पादौ च, जिह्वायं 8 चि सुयन्त्रितम् । इन्द्रियाणि च गुप्तानि, तस्य राजा करोति किम् ॥१॥" सत्यमेतत् किं तर्हि - अहिमर अणिट्ठदरिसणबुग्गाहणया तहा अणायारे।अवहरणदिक्खणाए आणालोए व कुपिज्जा ॥२५॥ (भा०)
अंतेउरप्पधेसो चायनिमित्तं च सो पउसेवा। व्याख्या-'अभिमराः' अभिमुखमाकार्य मारयन्ति नियन्ते वेत्यभिमराः, कुतश्चित्कोपाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति, साधूनां किमायातमिति चेत्, उच्यते, अन्यथा प्रवेशमलभमानैः कैश्चित्साधुवेषेण प्रविश्य तत्कृतं, ततश्च निर्विवेकित्वात्स राजा साधुभ्यः कुष्येत्, कुप्येदिति चैतक्रियापदं प्रतिपदं योजनीयं, अभव्यत्वात् , अनिष्टान्-अप्रशस्तान 8 ॥१८॥ मन्यमानो दर्शनं नेच्छति, प्रस्थानादौ च दृष्ट्वा इति कुप्येत् । 'व्युगाहणता' विशब्दः कुत्सायामुत्-प्राबल्येन केनचित्प्रत्य- नीकेन ब्युदाहितः, यथैते तवानिष्टं ध्यायन्तीति कुप्येत् । लोकं प्रत्यनाचारं समुद्देशादीन् दृष्ट्वा कुप्येत्, अपहरणं कृत्वा
दीप
अनक्रम
[३४॥
~47~