________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४४] » “नियुक्ति: [८] + भाष्यं [३२] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
श्रीओघ-18 नियुक्तिः
गाथांक नि/भा/प्र ||३२||
दीप
[मिति, अथ न पृच्छत्यतः 'दोच्चपुच्छणे दोस' ति द्वितीयवारामपृच्छति दोषाः-वक्ष्यमाणाः, के च ते । इत्याह-'सरण विहारवि
दगाहद्धं, स्मरणमाचार्यस्यैव संजातं, एवंविधमन्यथा व्यवस्थित कार्यमन्यथा कथंचित्संदिष्टं, 'सुय' त्ति श्रुतमाचार्यथा धिःभा.३२ द्रोणीया वृत्तिः
ते तत्राचार्या न विद्यन्ते यन्निमित्तं चासौ प्रेष्यते, तद्वा कार्य तत्र नास्ति, 'साहुत्ति अथवा विकाले साधुः कश्चित्तस्मा- नि.८-९स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति, 'सण्णि त्ति अथवा सञी-श्रावक आयातस्तेनाल्यातं, 'अंतों
१० त्ति अभ्यन्तरतः, कस्य ?, प्रतिश्रयस्य, केनचिदुल्लपितं, यथा-अस्माकमप्येवंविधाः साधव आसन् , ते च ततो गता मृता वा, 'बहिं त्ति बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्मै कथ्यमानं केनचित् , 'अन्नभावेणं ति योऽसौ गन्ता सोऽन्यभावः उन्नि-14 क्रमितुकामः, एतच्चाचार्याय तत्सङ्घाटकेनाख्यातं, ततश्चासौध्रियते केनचियाजेन ॥ यदि पुनरसौ गन्ता न प्रबोध यायात्ततःबोहण अप्पडिबुद्धे गुरुवंदण घट्टणा अपडिबुद्धे । निचलणिसण्णझाई दह चिट्टे चलं पुच्छे ॥९॥
अचेतयति सति तस्मिन् गन्तरि बोधनं गीतार्थः करोति ॥ ततः साधुरुत्थायाचार्याभ्यासमेति, गत्वा च यद्याचार्यों विबु|द्धस्ततोऽसौ गुरवे वन्दनं करोति, अथाद्यापि स्वपिति ततः संघटना चाचार्यपादयोः शिरसा घट्टना-चलनं क्रियते, अथासी प्रतिबुद्ध एव किन्तु निश्चलो निषण्णः-उपविष्टो ध्यायतीति, ततस्तमेवंभूतं निश्चलं निषण्णभ्यायिनं दृष्ट्वा किं कर्तव्यमित्याह'चिडे' स्थातव्यं, तेन गुरुध्यानव्याघातेन महाहानिसंभवात, 'चलं पुच्छेत्ति अथ चलोऽसी ततः प्रष्टव्यः-भगवन् ! स |एषोऽहं गच्छामीति । ततश्चासावाचार्येण संदिष्टः-इदमेवं त्वया कर्त्तव्यमिति ब्रजति, स चेदानीं गन्तुं प्रवृत्त इत्येतदेवाहअप्पाहि अणुनाओ स सहाओ नीइ जा पहायति । उवओगं आसपणे करेह गामस्स सो उभए ॥१०॥
अनक्रमा
~55~