________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३१] .→ “नियुक्ति: [७...] + भाष्यं [२०] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२०||
श्रीओघ- ण निग्गच्छंति, पडिआरगवज, ताव य तहिं अच्छंति जाव सत्थो न लम्भइ ताव जोगबुर्व्हि करेंति, जो नमोकार करितओमतिलेख
सो पोरिसिं करेति, एवं पहुंति, जइ पउणो सो साहू जो गहिओ ताहे वच्चंति, अह कालं करेइ ताहे जं तस्स उवगरणं|8 नाद्वारे द्रोणीया
तं सवं छड्डिजइ, ते छड्डित्ता ताहे वञ्चंति, अह सो न चेव मुत्तो ताहे अण्णेसिं संभोइआणं सकज्जपडिबंधडिआणं मूले है। अशिवादिः वृत्तिः
निक्खिप्पर, जाहे संभोइआ न होज्जा ताहे अण्णसंभोइयाणं, जाहे तेऽपि न होजा ताहे पासत्थोसन्नकुसीलाईणं, तेर्सिIभा.२०-२१ बलावि ओवेडिजइ, तेसिं देवकुलाणि भुजंति, सारूविअसिद्धपुत्वाणं, तेसिं असति सावगार्ण उवणिक्खिप्पति, पच्छा सेज्जायरेसु आहाभद्दगेसु वा एवं उविज्जइ, ताहे वच्चंति ॥ यदि पुनरसी मुच्यमान आक्रोशति ततः किं कर्त्तव्यमित्याहकृयंते अम्भस्थण समस्थभिक्खुस्स णिच्छ तदिवस।जद विंदघाइभेओ तिदुवेगो जाव लाउवमा ।। २१॥(भा०) । 'कूज अव्यक्ते शब्द' कूजयति-अव्यक्तशब्दं कुर्वाणे किं कार्यमित्याह-'अन्भस्थण समत्थभिक्खुस्स' समर्थः-शक्तोऽभ्य-13 हार्यते, त्वं तिष्ठ यावद्वयं निर्गच्छाम इति, निर्गतेषु वक्तव्यम्-इच्छतु भवान् अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः।
न निर्गचान्ति, प्रतीचारकवज, तावश्च तत्र तिष्ठन्ति यावासाों न लम्यते तावयोगवृद्धिं कुर्वन्ति, यो नमस्कारख कारकः स पौरुषीं करोति, एवं जयन्ति, यदि प्रगुणः स साधुयों गृहीतस्तदा बजन्ति, भय कार्य करोति तदा बत्तस्योपकरणं तत्सर्व त्यज्यते, ते तदा त्यतया ब्रजन्ति, अब स नैव मुक्तसादा ॥१६॥ अन्येषां सांभोगिकागो स्वकार्य तिबन्धस्थितानां मूले निक्षिप्यते, बड़ा सांभोगिका न भवेवुस्तदाऽन्यसांभोगिकाना, पदा तेऽपि न भवेयुस्तदा पार्थस्था वसनकुशीलादीनां तेषां बलादपि निक्षिप्यते, तेषां देवकुलानि भुबन्ते, सारूपिकसिपुत्राणां, तेषामति बावषाणामुपनिक्षिप्यते, पश्चात् शब्यातरेषु यथाभद्रकेषु वैवं स्थाप्यते, तदा व्रजन्ति ।
45-4560%
दीप
अनक्रम
[३१॥
5
56
~ 43~