________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३०] .→ “नियुक्ति: [७...] + भाष्यं [१९] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१९||
5455550
मिट्टिआए धोवह, जो य बीहिज्जा सो तत्थायरिएण न भणियो जहा अजो तुमं वसाहित्ति । जो धम्मसजिओ साहू सो टू अप्पणा चेव भणइ-अहं वसामि । प्रतिबन्धस्थाने सति कर्त्तव्यान्तरप्रदर्शनायाह
पुवाभिग्गहबुही विवेग संभोइएसु निक्खिवणं । तेऽविअ पडिबंधठिआ इयरेसु बला सगारदुर्ग ॥२०॥ (भा०) BI पूर्वमिति-शिवकाले येऽभिप्रहा:-तपःप्रभृतयस्तेषां वृद्धिः कार्या, चतुर्थाभिग्रहः षष्ठं करोति, मृते तस्मिन् को विधिरि-18
त्याह-'विवेग' विवेचन विवेकः, 'विचिर पृथग्भावे' परित्याग इतियावत्, कस्यासाविति-तदुपकरणस्य, अमृते तस्मिन् | गमनावसरे च प्राप्ते किं कर्त्तव्यमित्याह-संभोइएसु निक्खिवणं' अशेषसमानसामाचारिकेषु विमुच्य गम्यते, ते तत्राशिवे कथं स्थिता इत्याह-'तेऽवि अ पडिबंधठिआ' न तेषां गमनावसरः कुतश्चित्प्रतिबन्धात्, तदभावे किं कर्त्तव्यमित्याह : 'इतरेसुत्ति असम्भोगिकेष्वित्यर्थः, तदभावे देवकुलिकेषु, अनिच्छत्सु बलात्कारेण, तदभावे कुत इत्याह-सगारदुअंद सह अगारेण वर्त्तत इति सागारो गृहस्थ इत्यर्थः, तयोर्द्वयं, तावेव द्वावित्यर्थः । को पुनस्ताविति ?-व्रत्यप्रती वा सम्यग्दृष्टी, तदभावे शय्यातरः, यथाभद्रकमिथ्यादृष्टिः । सो य गिलाणो यदि अस्थि अण्णा वसही तहिं ठविजइ, असईए अताए चेव वसहीए एगपासे चिलिमिली किज्जा, बार दुहा किजइ, जेण गिलाणो निक्खमति वा पविसति वा तेण अण्णे साहुणो|
सूचिकया प्रक्षाकयति । यश्च बिभ्यति स तत्राचायण म भणितव्यः, यथाऽऽयं ! स्वं बसेसि । यो धर्मश्चद्धिकः साधुः स आत्मनैव भणति-अहं वसामि। रस च बलानो यदि भस्त्यन्या वसतिस्तन स्थाप्यते, असत्यां च तस्यामेव वसतावेकपा चितिमिलिः क्रियते, हारधिा कियते, बेन लामो निष्कामति वा प्रविशति पा तेनान्ये साधवो
दीप
अनक्रम
[३०]
~ 42~