________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति"-मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२९] .→ “नियुक्ति: [७...] + भाष्यं [१८] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१८||
दीप
श्रीओघ- ताहे दि दिडीए ण पाडिति, ओमत्थिआ गेण्हंति, दिडीइ संकमइ ॥ 'चउवजणति चतुर्णा वर्जना-परिहारश्चतुर्वर्जना प्रतिलेखनियुक्ति विकृत्यादीनां, चतुर्ष वा वर्जना क्षेत्रस्य-संयतभद्रिका गृहिमान्ता इत्यादिषु भङ्गकेषु, 'वीसु उवस्सए यत्ति ग्लानविधिः, | नाद्वारे द्रोणीया
विष्वग-भेदेनोपाश्रयः-आश्रयः कर्तव्य इत्यर्थः । जो संजतो असिषेण गहिओ होजा, तस्स दूरहियस्स भत्तं तिपरंपरेण अशिवादिः वृत्तिः दिजइ । 'तिपरंपराभत्तं ति, त्रयाणां परम्परा त्रिपरम्परा, भक-आहारः, तद् एको गृह्णाति द्वितीयश्चानयति तृतीयोऽव-18
भा. १९ ॥१५॥ दिशया ददातीत्यर्थः । अवधूतम्-अवज्ञातं, हा अवधूता नासति ॥ ग्लानोद्वर्तनादिविधिप्रदर्शनायाह
श्या ददातीत्यथः। अवधूतम्-अवर उच्चत्तणनिल्लेवण बीहंते अणभिओगऽभीरू य । अगहिअकुलेसु भत्तं गहिए दिहि परिहरिजा ॥१९॥ (भा०)
उद्वर्तनं ऊर्द्ध वर्तनं यदसावुद्धय॑ते, निर्लेपनं यदसौ निर्लेपः क्रियते, उपलक्षणं चैतत्, तस्य सकाशे न स्थातव्यं दिवा-13 द्र रात्री वा । अथ कीदृशेन साधुना कर्तव्यमित्याह-बीहंते अणभिओगति विभ्यत्यनभियोगः, विभ्यतीति भयं गच्छति,
भीरावित्यर्थः, नाभियोगोऽनभियोगः, यो भीरुः स तत्र न नियोक्तव्यः । कस्तर्हि करोति , आह-अभीरू य' अभीरुश्च न भीरुरभीरुः, स तत्र स्वयं करोति नियुज्यते वा, चशब्दो बस्त्रान्तरितादिप्रयलमदर्शनार्थः, अगृहीतेषु कुलेषु अशिवेनेह भक्तं ग्राहय, तदभावे दृष्टिं-दृष्टिसंपातपरिहारः । आह-चतुर्वर्जनेत्युक्तं तत्र भङ्गका अपि गृह्यन्त इति ।द जोऽपि तं उबत्तेइ वा परियत्तेह वा सो हत्थस्स अंतरे वत्थं दाऊण ताहे उषत्तेति वा परियत्तेइ वा । उबत्तेऊण हत्थे
सदा हर्षि टीन पातति, अपाटमसका (पच्छमा) गृहन्ति, रष्टेः संकामते । ९या संपतोऽशिवेन गृहीतो भवेत् तम्मै दूरस्थिताय त्रिपरम्परकेण|2 xभक दीयते । ३ वधाऽवज्ञात्रा नश्यति । योऽपि तमुवयति वा परिवर्तवति वा स हस्तस्यान्तरे वनं दत्वा समुदर्तयति वा परिवत्तयति वा । उहवं हसौ
अनक्रम
BREAK
~ 41~