________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२९] » “नियुक्ति: [७...] + भाष्यं [१८] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
+
प्रत गाथांक नि/भा/प्र ||१८||
--
| संवताः-साधवस्तेषां भद्रिका न गृहिणामिति प्रथमो भङ्गः, गृहिणां भद्रिका न संयतानामिति द्वितीयः, तथोभयभ-18 इद्रिकेति तृतीयः, उभयप्रान्तेति' चतुर्थः । स पुण चउप्पयारा संजयभद्दिगा गिहत्थपंता १ गिहत्थभद्दिगा संजयपंतार उभहै यता ३ उभयभहिआ ४। कहं पुण संजयभद्दिगा होज्जा', गिहत्थे उद्दवेइ, संजए भणति-निरुवसग्गा अच्छह, ताहेवि गंतवं,
कोहा जाणति पमत्ता पलोएज्जा वा गेण्हेज्जा वा, गिहिभद्दिगा संजयपंता संजए चेव पढम गेण्हति जहा एते महातवस्सी एते चेव पढम पेल्लेयबा, एतेसु णिजिएसु अवसेसा णिजिआ चेव भवंति, एत्थं जा होउ सा होउ निर्गतर्ष, जाहे न | निग्गया केणइ वाघाएण, को बाधाओ ?, पुर्व गिलाणो वा होज्जा, ताए या उद्दाइआए कोइ संजओ गहितो होजा, पंथा वा न बहंति, ताहे तत्थ जयणाए अच्छियर्थ, का जयणा?, इमाणि चत्तारि परिहरिअवाणि-विगई दसविहावि लोणं लोहं च सदस वत्थं च, जाणि अ कुलाणि असिवेण गहिआणि तेसु आहाराईणि न गेण्हंति, जाहे सवाणिवि गहियाणि होजा
-
-
दीप
अनक्रम
तथोभयद्रिका नेति चतुर्थः, उभयप्रान्ता मनिका अशोभनेत्यर्थः प्र०।२ सा पुनातुकारा-संचतभनिका गृहस्थमाता 1 गृहस्थभद्रिका संयतप्रास्ता १ अभयप्रान्ता ३ उभयभद्रिका । कथं पुनः संयत्तमनिका भवेत् 1, गृहस्थानुपद्रवति, संवतान् भणति-निरुपसर्गासिष्ठत, तदापि गन्तव्यं, कोधात् | जानाति (को जानातिन) प्रमचान् प्रलोकवेत् गृहीयावा, गृहिमनिका संयतप्रान्ता संपतानेव प्रथमं गृहाति बधैते महातपस्विनः एत एव प्रथमं प्रेर| णीयाः, एतेषु निर्जितेषु अवशेषा निर्जिता एव भवन्ति, मन्त्र वा भवतु सा भवतु निर्गन्तव्यं, यदान निर्गताः केनचियाघातेन, को ब्यापातः १, पूर्व ग्लानो | वा भवेत, तया चोपदोश्या कश्चित्संयतो गृहीतो भयेन, पन्यानो वा न वहन्ति, सदा तत्र वतनया सातव्यं, का यतचाइमानि चावारि परिधर्वम्यागिविकृतिर्दशाविधाऽपि कवर्ण लोहं च सदशं वर्षपबानि च कुलानि अशिग्न गृहीतानि तेष्वाहारादीनिन गृहन्ति, यदा सर्वाण्यपि गृहीतानि भवन्ति
~ 40~