________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३२] .→ “नियुक्ति: [७...] + भाष्यं [२१] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१||
दीप
अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-अणिच्छ तदिवस' अनिच्छति तस्मिंस्तस्य साधोर्गमनं तदिवस स्थित्वा छिद्रं लब्ध्वा नंष्टव्यं, तैश्च किं संहतैर्गन्तब्यमाहोश्विदन्यथेत्याह-'जइ विंदघाइभेओ तिदुएगो जाव' यद्यसौ वृन्द-18 घातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्त इत्याह-'जहा अलाउवमा' अलातम्-उल्मुकमुपमानं-दृष्टान्तस्तेनोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्ते नान्यथेति, तदर्थ भेदः, एवमशिवादेकाकी भवति । यदि सो कूवति ताहे एको भण्णति-जो (जइ)15 समत्थो तुम ताहे छिदं नाऊण बितिअदिवसे एजासि, तस्स पुण मज्जाया-ते विसजेयषा, मा मम को मरंतु, जाहे सोऽविदा मिलिओ ताहे सवे एगतो वच्चंति, जाहें तेर्सि एगतो वच्चंताणं कोइ विधाओ हुज्जा, एस बिंदघाई, जत्थ बहुगा तत्थ पडति, दिहतो कहसंघाओ पलित्तो, सो दुहा को पच्छा एक्वेकं दारुगं न जलति, एवं तेऽवि जइ गहिआ ताहे दुहा कजंति, एवं तिहा, जाव तिष्णि तिणि जणा, एगो पडिस्सयवालो संघाडओ हिंडइ, अह तहवि.न मुयति ताहे दो दो |
होति, अह दोवि जणा न मुयइ ताहे एगागी भवंति, तेसिं उवगरणं ण उवहम्मति, एवं ता एकल्लओ दिछो असिवेण ॥ 8|केन पुनरुपायेनैकत्वविशेषणजुष्टा नष्टाः सन्त एकत्र प्रदेशे संहियन्ते ? इत्याह--
यदि स जति तदा एको भण्यते-यदि समर्थस्त्रं सदा छिद्र शात्या द्वितीयदिवसे आयायाः, तस्य पुनर्मर्यादा-ते विसर्जयितव्याः, मा मम कार्याय मार्षः यदा सोऽपि मीलितसादा सर्वे एकतो बजन्ति, यदा तेषामेकतो बजतां कधियाघातो भवेत् एष वृन्दवाती या बहवतन्त्र पतति, शान्तः काष्ठसंघास | प्रदीप्तः, सद्विधाकृतः पश्चादेकैकं दारु न वसति, एवं तेऽपि यदि गृहीतालदा द्विधा क्रियन्ते, एवं विधा, बावन्नयनयो अमाः, एका प्रतिश्श्रयपालः संघाटको ( हिण्डते, अष तथापि न मुञ्चति तदा दी हायपि भवतः, अथ द्वावपि जमीन मुश्चति तदैकाकिनों भवन्ति, तेषामुपकरणं नोपहम्बते, एवं तावदेकाकी दृष्टोऽशिवेन ।
अनक्रम
|३२
SaintaintineKKAR
~44