________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९२४] .→ “नियुक्ति: [५९३...] + भाष्यं [३०३] + प्रक्षेपं [२७.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३०३||
15555
सुगमाः॥ इदानी उपरिएत्ति द्वारं भण्यते, अथवा स्वयमेव भाष्यकारः संबन्ध प्रतिपादयन्नाहभत्तद्विअ उबरि अहव अभत्तट्टियाण जं सेसं । संबंघेणाणेण उ परिठावणिआ मुणेयवा ॥ ३०४ ॥ (भा०)
भक्ताधिकानां च भुक्तानामुद्वरितं यद् अथवा अभक्काथिकानां भुक्तानां पारिष्ठापनिकभोक्तृणां यदुद्वरितं यच्छेषं | तत्परिष्ठापनीयमितिकृत्वा अनेन सम्बन्धेन परिष्ठापनिका विज्ञेया भवतीत्यर्थः।
सा पुण जायमजाया जाया मूलोत्तरेहि उ असुद्धा । लोभातिरेगगहिया अभिओगकया विसकया था ।।५९४|| or सा पुनः परिष्ठापनिका जाताऽजाता भवति, तत्र जाता ग्रहणकाल एव प्राणातिपातादिदोषेण युक्का अथवा
आधाकर्मादिदोषेण 'जाता' उत्पन्ना, अजाता पुनः-आधाकर्मादिदोषेण न दूषिता या साऽजातेत्युच्यते, तत्र जातास्वरूपप्रतिपादनायाह-मूलगुणैः-प्राणातिपातादिभिरशुद्धा, तथोचरगुणैश्च आधाकर्मादिभिरशुद्धा, तथा लोभातिरेकेण-लोभाभिप्रायेण साधुना गृहीता साऽप्यशुद्धा लोभदोषदूषिता सती जातेत्युच्यते, तथा अभियोगकृता, अभियोगो द्विविध:-वशी-| करणचूणों मन्त्रश्च, तत्र सा भिक्षा कदाचित् संयोजिता भवति मन्त्राभिमन्त्रिता वा साऽप्यशुद्धा, अतो जाता सा पारिष्ठापनिकेत्युच्यते, विषेण वा व्यामिश्र भक्त केनचिद् द्विष्टेन दत्तं भवति तस्य यत् परिष्ठापनिका सा जातापरिष्ठापनिकेति । इदानी भाष्यकृदेनामेव गाथा व्याख्यानयति, तत्र जातापरिष्ठापनिकीस्वरूपाभिधानायाह
मूलगुणेहिं असुद्धं जं गहि भत्तपाण साहहिं।। एसा उ होइ जाता बुच्छ सि विहीऍ वोसिरणं ॥ ३०५॥ (भा०)
दीप
अनुक्रम [९२४]
%EXHX-5555
-
૩
~396~