________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९२०] » “नियुक्ति: [५९३] + भाष्यं [२९९] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२९९||
श्रीओष- बान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोचंगे'तीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासःपारिष्ठापनियुक्तिः संजातस्तत्पिवनं यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमटुं' विपर्यासीकृतं भुङ्क्ते तदेतत्परामह, अयमेष | निकाविद्रोणीया भोजनेऽविधिः । कः पुनर्ग्रहणभोजनयोविधिः? इत्यत आह-यथैव गृहीतं-गृहस्थेन दत्तं सत्तत्तथैवानीतं यदयं ग्रहणविधिः,81
धिः भा.
विनतीयेऽपि ३०१-३०३ भोजने पुनरयं विधिः-यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं च समीकृतरसं भुञ्जीतेत्ययं प्रथमो भङ्गका शुद्ध इति । तृतीयेऽपि ॥१९॥ भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुकं-समीकृतरसं सद् भुक्तं तच्च गुरुणाऽनुज्ञातं, शेषौ तु द्वौ भङ्गको नानु
BIज्ञाती, यस्तु विधिगृहीतमविधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निजहणा' निर्धारण18 क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा तयोर्द्धयोरपि निर्धारणं क्रियत इति । अथवा एतद्दोषाकरणतया-अनासेवनया उपस्थितं दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकं च गुरवो ददति, तब ददति| 'घट्टयित्वा' तिरस्कृत्य, यदुत त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तं करोतीत्यत आह–'पसंगविणिवारणहाए' प्रसङ्गस्य-पुनरासेवनस्य निवारणार्थमेवं करोतीति ।। घासेसणा य एसा कहिया भे! धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंधाणं महरिसीणं ॥ ३०१॥ (भा०) एवं घासेसणविहिं जुजंता चरणकरणमाउत्ता । साह खवंति कम अणेगभवसंचियमणंतं ।। ३०२॥ (भा०) ॥१९२
एत्तो परिवणविहिं बोच्छामि धीरपुरिसपनत्तं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ ३०३ ॥ (भा०)
दीप
अनुक्रम [९२०]
अथ पारिष्ठापनिका विधि: वर्णयते
~395