________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९२९] » “नियुक्ति: [१९५] + भाष्यं [३०६] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३६३||
श्रीओघ-
1 नियुक्तिः द्रोणीया वृत्तिः
॥१९॥
एगंतमणावाए अचित्ते थंडिले गुरुवइट्टे । आलोए एगपुंजं तिहाणं सावर्ण कुजा ॥ ५९५ ॥
जातापारिलोभातिरेगगहिअंअहव असुडं तु उत्तरगुणेहिं । एसावि होति जाया वोच्छं सि विहीऍ वोसिरणं ॥३०६।। (भा०) ष्ठापनिका एगतमणावाए अचित्ते थंडिले गुरुवढे । आलोए दुन्नि पुंजा तिहाणं सावर्ण कुजा ॥ ५९६ ॥
नि. ५९४I मूलगुणैः प्राणातिपातादिभिरशुद्ध यगृहीतं भक्तं पानकं वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः' जाताया
|५९७ भा.
३०४-३०६ |विधिना 'व्युत्सर्जन' परित्यागं । सा च जाता एवंविधे स्थण्डिले परिष्ठापनीया-एकान्ते 'अनापाते' लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे “अणावायमसंलोए" इत्येवमादिके 'आलोगे' समे भूभागे न ग दी पत्र प्राघूर्णकादयः15 सुखेन पश्यन्ति, तत्र च तस्य भक्तस्य एकः 'पुंज' राशिः क्रियते, पुनश्च 'त्रिस्थानं' तिस्रो वाराः श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायेन व्युत्सृष्टमित्यस्य झापनार्थमिति । यत्पुनः साधुना लोभातिरेकेण गुडादिद्रव्यं मूर्छया गृहीतं अथवा यदशुद्धमुत्तरगुणैः-आधाकर्मादिभिः, इयमपि भिक्षा जातेत्युच्यते वक्ष्ये अस्या विधिना व्युत्सर्जन-परित्यागम् । पूर्वार्द्ध सुगम, केवलमत्र द्वौ पुजी क्रियेते-द्वौ राशीक्रियेते आलोके साधू-| नाम् । इदानीम् "अभिओगे"त्ति व्याख्यानयनाह
॥१९॥ । दुविहो खलु अभिओगो दवे भावे य होइ नायबो । दबंमि होइ जोगो विज्जा मंता य भावंमि ॥५९७ ॥ | द्विविधोऽभियोगो-द्रव्याभियोगो भावाभियोगश्च ज्ञातव्यः, तत्र द्रव्याभियोगो द्रव्यसंयोगजश्चूर्णस्तन्मिश्रः पिण्डोऽभि४ योगपिण्डः, स च परित्यजनीयः, भावाभियोगश्च विद्यया मन्त्रेणाभिमन्य पिण्डं ददाति स तादृशो भावाभियोगपिण्डः,
दीप
ALSCRECACAAAAKAR
अनुक्रम [९२९]
~397~