________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८९३] » "नियुक्ति: [१७६] + भाष्यं [२९०] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५७६||
SANGACACACARTA
सोही चकभावे विगइंगालं च विगयधूमं च । रागेण सयंगालं दोसेण सधूमगं होइ ॥ ५७६ ॥ जत्तासाहणहे आहारति जवणहया जइणो । छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा ॥ ५७७॥ हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति, अप्पाणं ते तिगिकछगा ।। ५७८ ॥ 8 शुद्धौ चतुष्ककं भवति नामस्थापनाद्रव्यभावरूपं, तत्र नामस्थापने सुगमे, द्रव्यशोधिः पूर्ववत् , भावविषया पुनः शोधिः
विगताकार विगतधूमं च भुञानस्य भावशोधिर्भवति, कथं सागारं कथं वासधूमं भवतीति ?, एतदेवाह-रागेण' इत्यादि | *सुगमं ॥'चारित्रयात्रासाधनार्थ धर्मसाधननिमित्तमाहारयन्ति यापनार्थ-शरीरसंधारणार्थ मुनयः षट्चत्वारिंशद्दोषैः।
सुपरिशुद्भमाहारयन्ति, के च ते ?, पोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणा दोषाः संजोयणा पमाणं सांगारं सधू-13/ मग चेत्येते पट्चत्वारिंशत्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति ।। सिलोगो सुगमः । उक्तो भुञ्जनविधिः, 'कारणे त्ति द्वारं व्याख्यानयन्नाहछहमन्नयरे ठाणे, कारणमि उ आगए । आहारेज(उ) मेहावी, संजए सुसमाहिए ॥५७९ ॥
यणवेयावचे इरियट्ठाए य संजमहाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥५८०॥ मानस्थि छुहाए सरिसया वेयण भुंजेज तप्पसमणट्ठा । छाओ वेयावचं न तरह काउं अओ भुंजे ॥२९०। (भा०) इरियं नवि सोहेद पहाईयं च संजमं काउं । थामो वा परिहायइ गुणणुप्पहासु य असत्तो ॥ २९१ ॥ (भा०)। पण्णां स्थानानामन्यतरस्मिन् स्थाने-कारणे आगते सति आहारयेन्मेधावी संयतः सुसमाहितः । कानि च तानि षट् |
दीप अनुक्रम [८९३]
RA
~388~