________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८९७] » “नियुक्ति: [५८०] + भाष्यं [२९१] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८०||
श्रीओघ- स्थानानि ? इत्यत आह-वेदना-क्षुद्धेदना तत्पशमनार्थ भुङ्क्ते, तथा वैयावृत्त्यार्थ तथा ईर्यापथिकाशोधनार्थ तथा संयमार्थ भोजनशुनियुकि स च पेहोपेहपमजणादिलक्षणः, तथा 'पाणवत्तियाए' प्राणसंधारणार्थ, षष्ठं पुनर्धर्मचिन्तार्थ भुते । अधुनैतां गाथां हाशिः नि. द्रोणीया भाष्यकृत्प्रतिपदं व्याख्यानयति, आद्यावयवं तावदाह-नास्ति क्षुत्सरिसी वेदनाऽतो भुञ्जीत तत्पशमनार्थ। दारं। 'छाओ'त्ति ५७६-५७८ वृत्तिः बुभुक्षितो वैयावृत्त्यं कर्तुं न शक्नोति अतो भुङ्क्ते । दारं ॥ ईपिधिका बुभुक्षितो न शोधयति यतोऽतस्तच्छोधनार्थं भुते ।
आहार का दारं । तथा 'पहाईयं वत्ति 'पेहोपेहपमज्जण' इत्यादिकं संयम बुभुक्षितः कर्तुं न शक्नोति यतोऽतो मुझे। दारं । 'थामो|
रणानि नि. ॥१८९॥ वा' प्राणस्तस्य परिहानिर्भवति यदि न भुङ्क्ते अतस्तदर्थ भुञ्जीत । दारं । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा-चिन्तनं ग्रन्थार्थयोः
५७९-५८०
भा. २९०एतदसौ कर्तुमसमर्थः सन् भुड़े। दारं ॥
२९१ अना अहवा न कुज आहारं, छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ ५८१॥
हारकारआर्यके उवसग्गे तितिक्खया बंभचेरगुत्तीए । पाणदयातवहे सरीरवोच्छेयणढाए ॥ २९२ ।। (भा०)
णानि नि. आयंको जरमाई राया सन्नायगा व उवसग्गा । बंभवयपालणट्ठा पाणदयावासमहियाई ॥२९३ ॥ (भा०) 15/५८१-५८२ तबहेउ चउत्थाई जाव छउम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणट्ठया होयणाहारो ।। २९४ ॥ (भा०)
साभा. २९२भएपहिं छहिं ठाणेहिं, अणाहारो य जो भवे । धम्म नाइक्कमे भिक्खू, झाणजोगरओ भवे ॥५८२॥
२९४ । अथवा न कुर्यादेवाहारमेभिः पतिः स्थानैर्वक्ष्यमाणलक्षणैः । तत्र नियुक्तिकार एव षष्ठं पदं व्याख्यानयन्नाह-पच्छा ॥१८॥ पच्छिमकालंमि पश्चिमकाले-संलेखनाकाले 'आत्मक्षमाम् आत्महितां क्षमां-क्षान्तिमुपशमं कृत्वा ततः पश्चात्-सुखेन
दीप
अनुक्रम [८९७]
CCCCCCCC
~389~