________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८८९] » “नियुक्ति: [५७२] + भाष्यं [२८९] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५७२||
श्रीओप- नियुक्तिः द्रोणीया वृत्तिः ॥१८८॥
दीप
साधोरपि सारासारयोजना कत्तयां वणिगून्यायेन ॥ एवं तेषां भुञ्जानानां यदि पतग्रहको भ्रमन्नेवार्द्धपथे निष्ठां याति
आहारातदा को विधिरित्यत आह
णादिःनि. जत्थ पुण पडिग्गहगो होज कडो तत्थ छुब्भए अन्नं । मत्तगगहिउचरिअं पडिग्गहे जं असंसह ॥ ५७३॥ ५७३-५७५ जं पुण गुरुस्स सेसं तं छुम्भइ मंडलीपडिग्गहके । बालादीण व दिजइन छुब्भई सेसगाणऽहिअं॥ ५७४ ।। सुक्कोल्लपडिग्गहगे विआणिआ पक्खिये दवं सुक्के । अभत्तहिआण अट्ठा बहुलंभे जं असंसह ।। ५७५ ॥
यत्र पुनर्भुजानानां पतहको 'भवेत् कडोति निहितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्तव्यमित्यत आह-तत्र'तस्मिन्निष्ठितभक्त पतहकेऽन्यद्भकं प्रक्षिप्यते, ततश्च यस्मिन् साधौ स निष्ठितः पतहस्तत आरभ्य तेनैव क्रमण पुनर्धाम्यते, मात्रके वा यद्वालादीनां प्रायोग्यं गृहीतमासीत् तदिदानी उद्वरितं तदसंसृष्टं पतद्हे क्षिप्त्वा पतनहो|* यस्मिन् साधौ निष्ठितस्तस्मादारभ्य पुनाम्यते । यत्पुनर्गुरोः शेष भुञ्जानस्य जातं तत्संसृष्टमपि प्रक्षिप्यते मण्डलीपत-15 ब्रहके, बालादीनां वा दीयते तदाचार्योद्धरित, यत् पुनराचार्यव्यतिरिक्तानामुदरितम्-अधिकं जातं तन्न प्रक्षिप्यते मण्डलीपतकहके संसृष्टं सत् । किश्व, 'सुक'त्ति एकः शुष्केण भक्तेन पतबहः, अपरः "उल्ल'त्ति आईण भक्तेन पतनहा, एवं [विज्ञाय ततः प्रक्षिपेत् द्रवं शुष्कभक्तपतनहे, येन तोयप्रक्षेपेण संजातवन्धं तद्भर्फ सुखेनैव कवल गुह्यते, अथ बहुलाभः151
॥१८॥ |संजातः-प्रचुरं लब्धं गुडादि ततोऽसंसृष्टमेव ध्रियते, किमर्थम् ?, अभक्तार्थिकानामर्थे येन मनोज्ञं भवेत् । उक्का ग्रहणशुद्धिः, अधुना भुञानस्य शोधिरुच्यते, सा चतुर्धा, एतदेवाह
अनुक्रम [८८९]
~387~