________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||५५२||
दीप
अनुक्रम [ ८६० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [८६०] • → “निर्युक्ति: [ ५५२] + भाष्यं [ २८०... ] + प्रक्षेपं [२७...
FO
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
196% %
श्रीशोष- एवमेकस्य साधोर्भोक्तव्ये विधिर्वर्णितः 'समासेन' सङ्क्षेपेण, एवमेवानेकेपामपि साधूनां भोजने विधिः, यत्तु पुनर्नानिर्युक्तिः नात्वं भवति यो भेदो यदतिरिक्तं तदहं वक्ष्ये । आह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते
द्रोणीया वृत्तिः
अतरंतबालबुडा सेहाएसा गुरू असहुवग्गो । साहारणोग्गहाऽलद्धिकारणा मंडली होइ ॥ ५५३ ॥ अतरन्तः - अतिग्लान स्तत्कारणात् तन्निमित्तं मण्डली भवति, यतस्तस्य ग्लानस्य यथेकः साधुर्वैयावृत्त्यं करोति ततस्तस्य ॥१८३॥ ४ तत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीबन्धे तु कश्चित्किञ्चित्करोति, एतदर्थं मण्डली क्रियते येन बहवः प्रतिजागरका भवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, स च बहूनां मध्ये सुखेनैव कथं नु नाम वर्त्तेत ?, अतो मण्डली भवति । वृद्धोऽप्येवमेव, सेहः- शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते, आएसो-प्राघूर्णकस्तस्य चागतस्य सर्व एवोपकुर्वन्ति स चोपकारः सर्वैरेव मिलितैः कर्त्तुं शक्यते न त्वेकेन, गुरोश्च सर्वैरेवोपकर्तुं शक्यते न त्वेकेन सूत्रार्थपरिहाने, तथा 'असहुवग्गो'त्ति असमर्थो - राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति ततश्च सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्चासावुपग्रहश्च साधारणोपग्रहस्तस्मात् साधारणोपग्रहात्कारणान्मण्डली कर्त्तव्या, अथवा मण्डलीविशेषणमेतत्, उपगृह्णातीत्युपग्रहा - भक्तादिः स साधारणः- तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवति । 'अलद्धिकारणा मंडली होइ इति कदाचित्कश्चित्साधुरलब्धिको भवति ततश्च तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति । इदानीं भिक्षागतानां साधूनां यो वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहनाउ नियणकाल वसहीपालो य भायगुग्गाहे । परिसंठियच्छद बगेण्हणट्टया गच्छ मासज्जा ।। ५६४ ।।
For Parts Only
~377~
गुर्वालोककारणानि
भा. २८० नि. ५५२ मण्डलीकारणानि नि. ५५३ वसतिपालकत्यं नि.
५५४
॥ १८३॥