________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८६२] .→ “नियुक्ति: [५५४] + भाष्यं [२८०...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५५४||
बाबा भिमागतानां निवर्तनकाल वसतिपालो 'भाजन' नन्दीपात्रं सत्मत्युपेक्ष्योरायति-सङ्कट्टितेनास्ते इत्यर्थः. कि-18 मर्थः १, परिसंस्थिताच्छद्रवग्रहणार्थम् , एतदुक्तं भवति-तत्रानीय साधवः पानक प्रक्षिपन्ति, पुनश्च तत्र परिस्थितं-स्वच्छी-K भूतं सत् ततोऽन्यत्र पात्रके क्रियते येन तत्स्वच्छमायादीनां योग्यं भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमास-| जत्ति 'गच्छमाश्रित्य' गच्छस्य प्रमाणं ज्ञात्वा पात्रकमुद्राहयन्ति, एतदुक्तं भवति-यदि महान् गच्छस्ततः पानकगलनार्थ महाप्रमाणं पात्रकमुद्राहयति, तथा द्वे त्रीणि चत्वारि पश्चादीनि यावत् ।
असई य नियत्तेसु एकं चउरंगुळूणभाणेसु । पक्विविय पडिग्गहर्ग तत्थऽच्छदवं तु गालेज्जा ॥ ५५५॥
अथ तत्र रक्षपालः समर्थो नास्ति या पात्रकमुद्राहयति, अथवा 'असई यत्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं ४ स्वच्छीकरणार्थ क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतगृहं प्रक्षिप्य, क?, अत आह-'चउरंगुळूणभाणेसु
चतुर्भिरङ्गालैरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतनह पुनस्तस्मिन् क्षणीभूते स्वच्छ द्रवं गालयेत्, अत्र चायं नियमो द्रष्टव्यः यदुत--भिक्षा तावत्साधवः पर्यटन्ति यावत्पात्रक चतुर्भिरडलैरूनमास्त इति । आह-किं पुनः कारणं तद्रवगलनं क्रियते,
आयरियअभावियपाणगट्ठया पायपोसधुवणट्टा । होइ य सुहं विवेगो सुह आयमणं च सागरिए ॥५५६ ।। | आचार्यपानार्थं अभावितसेहादिपानार्थं च गलनं क्रियते । तथा पादधापनार्थं 'पोस'त्ति अधिष्ठानं तस्य प्रक्षालनार्थ
CASHRA
दीप
अनुक्रम [८६२]
REmaina
~378~