________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८५८] » "नियुक्ति: [५५०...] + भाष्यं [२८०] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८०||
|ऽकारक-अपथ्यमपि भुञ्जीत निःशङ्कः सन् , कदाचिद्धा भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवेत् तच्चानालोच्यैव भक्षयेद दएकांते, मा भूनामाचार्यों निवारयिष्यति । अतः
एएसि जाणणट्ठा गुरु आलोए तओ उ भुजेजा । नाणाइसंधणट्ठा न वन्नबलरूवविसयहा ।।२८० ॥ (भा०) | एतेषां प्रचुरभक्षितादीनां दोषाणां ज्ञानार्थं गुरोः 'आलोके चक्षुर्दर्शनपथे भुञ्जीत येन गुरुः समीपस्थं भुञ्जानं दृष्ट्वा । प्रचुर भक्षयन्तं निवारयति, तथाऽकारकं भक्षयन्तं निवारयति, तथा अणालोइयं चोरिअं खायंतं निवारयति, माभूदवारणे-18 पाटवजनिता दोषाः स्युः । इदानी भावेत्ति व्याख्यायते-'णाणाइ'त्ति ज्ञानादिर्भावः ज्ञानं दर्शनं चारित्रं च, एतज्ज्ञानादिभावत्रयमभुज्यमाने चुट्यति-न्युच्छिद्यते,अत एतेषां ज्ञानादीनां त्रुव्यतां 'सन्धानार्थम्' अविच्छिन्नप्रवाहार्थं भुज्यते,न वर्णार्थ । भुज्यते, न वर्णो मम गौरवं स्यादित्येवमर्थ, तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम भूयाद् बुभुक्षया क्षीणेक्षणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपार्थो रूपवान् भविष्यामीति नैवमर्थ भुझे, नापि विषयार्थ' मैथुनाद्यासेवनार्थ भुक्तेल
सो आलोइयभोई जो एए जुंजए पए सक्छ । गविसणगहणग्धासेसणाइ तिविहाइवि विसुद्धं ॥५५१॥
'स' साधुगुरोरालोचितं भुते य एतानि पदान्यनन्तरोदितानि 'युनक्ति' प्रयुङ्क्ते करोति स्थानादीनि, स च गवेदिपणेषणया ग्रहणैषणया प्रासैषणया, अनया त्रिविधयाऽप्येषणया शुद्धं भुते य एतानि पदानि प्रयुत इति ।
एवं एगस्स विही भोत्तचे घनिओ समासेणं । एमेव अणेयाणवि जं नाणत्तं तयं वोच्छं ॥५५२ ॥
दीप
अनुक्रम [८५८]
~376~