________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८५५] » “नियुक्ति: [५५०...] + भाष्यं [२७७] + प्रक्षेपं [२७.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष-
नियुतिः
प्रत गाथांक नि/भा/प्र ||२७७||
सप्तविधः स्थानाधालोकः नि. ५५०भा. २७५-२७८
द्रोणीया वृत्तिः ॥१८॥
दीप
मक्खियकंटगट्ठाईण जाणणहा पगासमुंजणया । अट्टियलग्गणदोसा बग्गुलिदोसा जढा एवं ॥ २७७ ।। (भा०
कथं नु नाम मक्षिका ज्ञायते-दृश्यते तथा कण्टको वा कथं नु नाम दृश्येत अस्थि वा उपलभ्येत १, एवमर्थ 'प्रकाशे' सोयोतस्थाने भुज्यते, आदिग्रहणाद्वालादिपरिग्रहस्तच्च दृश्यते, एवं च प्रकाशे भुञ्जानेन योऽसौ गलकादौ अस्थिलगनदोपस्तथा कण्टकलगनदोषश्च गलकादी स परिहतो भवति, तथाऽन्धकारे मक्षिकाभक्षणजनितो यो वल्गुलिव्याधिदोषः स परिहतो भवति । इदानीं 'भायण'त्ति द्वारमुच्यतेजे घेव अंधयारे दोसा ते चेव संकडमुहं मि । परिसाडी बहुलेवाडणं च तम्हा पगासमुहे ॥ २७८ ॥ (भा०)
य एवान्धकारे भुञ्जानस्य 'दोषाः' मक्षिकादिजनिता भवन्ति त एव दोषाः 'सङ्कटमुखे भाजने कमठादौ भुञ्जतः, अयमपरोऽधिकदोषः-परिसाडी' परिशाटी भवति पार्षे निपतति, तथा 'बहुलेवाडणं च' वर्ल्ड विचं खरडिजइ हत्थस्स | उवरिपि भुजंतस्स संकडे तस्मात् 'प्रकाशमुखे' विपुलमुखे भाजने भुज्यत इति । पक्खेवणाविही भण्णइकुकुडिअंडगमित्तं अविगियवयणो उ पक्खिये कवलं । अइखद्धकारगं वा जं च अणालोइयं हुज्जा।।२७९।। (भा०)
कुकुव्या अण्डक कुकुख्यण्डकं तत्प्रमाणं कवलं प्रक्षिपेतूदने, किंविशिष्टः सन् -'अविकृतवदन नात्यन्तनिर्घाटितमुखः प्रक्षिपेत्कवलम् । दारं । गुरुत्ति व्याख्यायते–'अतिवद्ध'त्ति गुरोरालोके भोक्तव्यं, यदि पुनर्गुरोर्दर्शनपथे न भुले ततः कदाचित्साधुः 'अतिखद्धम्' अतिप्रचुर भक्षयेन्निःशङ्कः सन् , स च सव्याजशरीरः कदाचिद्गुरोरदर्शनपथे
.
अनुक्रम [८५५]
450-4
॥१८या
~375