________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८४१] .→ “नियुक्ति: [५३९] + भाष्यं [२७४...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५३९||
दीप
तापराहुत्तो छपाए गलमाणइ, मच्छबंधो जाणइ-एस गहिओत्ति, एवं तेणं सर्व खइयं मंसं, तो सो मच्छबंधो खइएणवियावृत्त्य
मंसेण अदिईए लद्धो अच्छद, एत्थ य आहरणं दुविह-चरिअं कपि च, तै एवं मच्छबंध ओहयमणसंकप्पं झायंतं दई नि. ५३७ द्रोणीया मच्छो भणइ-अहं पमत्तो चरन्तो गहिओ बलागाए, ताहे सा खिवित्ता पच्छा गिलइ, ताहे अहं बंको तीसे मुहे पडामि, मासेषणाम वृत्तिः एवं वितिअं तइयं च उच्छलिओ ताहे मुक्को, अण्णया समुद्दे अहं गओ तत्व मच्छबंधा वलयामुहाणि करेंति कडएहिदास्पताल
४५३८-५४० Vताहे समुद्दवेलापाणिएणं सह अहं तत्थ वंकीकए कडे पविट्ठो, ताहे तस्स कडगस्स अणुसारेण अतिगओ, एवं तिणि वारा ॥१८॥
| वलयामुहाओ मुको, जालाओ एकवीस वारा पडिओ, किह पुण ?, जाहे जालं छूदं भवति ताहे अहं भूमी घेत्तूण | अच्छामि, तहा एकमि छिण्णोदए दहे ठिआ, अम्हेहिं कहवि न नायं जहा इमो दहो सुकिहिद, ताहे सो दहो सुक्को,
मच्छाणंपि थले गई णत्थि, ते सबे सुकंते पाणिए मया, कइवि जीवंति, तत्थ कोइ मच्छबंधो आगओ, सो हत्येण गहाय । 8 सूलाए पोएति, ताहे मए नायं, अहंपि अचिरा विज्झीहामि, जाव न विज्झामि ताव उपायं चिंतेमि, ताहे तेसिं मच्छाण 8 है अंतरालं सूलं डसिङ मुहेण ठिओ, सो जाणइ-एते सबे पोइयल्लया, ततो सो गंतूण अण्णाहिं दहे धोवइ, तत्थ अहं
मच्छुपत्तं करितो चेबुडीणो पाणिए पविट्ठो,तं एयारिसं मम सत्तं, तहवि इच्छसि गलेण घेत्तुं, अहो ! ते निलजसणंति ॥ अमुमेवार्थ गाथाभिरुपसंहरन्नाह-गलमसुंडग'गलमांसपिंडभक्खणं, शेष सुगम ॥ अह मंसंमि पहीणे झायंतं मच्छिय भणइ मच्छो। किं झायसि तं एवं ? सुण ताव जहा अहिरिओऽसि ॥५४॥
॥१८॥ चिरियं व कप्पियं वा आहरणं दुविहमेव नायचं । अत्धस्स साहणट्ठा इंधणमिव ओयणट्ठाए ॥ ५४१ ॥
अनुक्रम [८४१]
-SACSCk
~371