________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८४४] » “नियुक्ति: [५४२] + भाष्यं [२७४...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५४२||
WIतिबलागमुहा मुफो, तिक्खुत्तो वलयामुहे । तिसत्तखुत्तो जालेणं, सयं छिन्नोदए दहे ।। ५४२॥
एयारिसं ममं सत्तं, सदं घटिअघट्टणं । इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ॥५४३ ॥ | अह होइ भावधासेसणा उ अप्पाणमप्पणा चेव । साहू भुजिउकामो अणुसासह निजरहाए ॥ ५४४ ॥ बायालीसेसणसंकडंमि गहणंमि जीव ! नहु छलिओ। एहि जह न छलिजसि भुजंतो रागदोसेहिं ॥५४५॥
जह अभंगणलेवा सगटक्खवणाण जुत्तिओ होंति । इय संजमभरवहणवयाएँ साहुण आहारो ॥५४६॥ दा सगमाः, तिम्रो यारा बलाकाया मुखेनोन्मुक्त:-ऊर्द्ध क्षिप्तः त्रिकृत्यो 'चलयामुखे' कटात्मके आवर्त्त इव चिते,
तथा यः सप्तका जालात्प्रच्युतः 'सकृद्' एकवारश्छिन्नोदके द्रहे छुटितः ॥ एवंविधं मम सत्त्वं शठं मां तथा| पट्टितपट्टन' घट्टितानि-संबद्धानि घट्टनानि-जालादीनि चलनानि यस्य सोऽहं पट्टितघट्टनः, तमेवंविधं इच्छसि गलेन | ग्रहीत , अहो ते निर्लज्जता ॥ उक्ता द्रव्यग्रासैषणा यतोऽसौ ग्रासं कुर्वन् न कचिच्छलित इति । इदानीं भावनासैषणां| प्रतिपादयन्नाह-अथ भवति भावनासैपणा, कथं , यदाऽऽत्मानमात्मनैव साधुरनुशास्ति, कदा पुनः-'भोक्तुकाम' भोक्तुमभिलषन् , निर्जरार्थ न तु वर्णाद्यर्थम् । किं पुनरसा चिन्तयन्नात्मानमनुशास्तीत्याह-द्विचत्वारिंशदेषणादोषैः संकटदुष्प्रवेशं यद्गहनं-गह्वरं तस्मिन् हे जीच ! न त्वं छलितः, शेषं सुगम, यथा न व्यंस्यसे तथा कर्त्तव्यं । यथाऽभ्यङ्गालेपा
यथासंख्येन शकटाक्षस्य व्रणानां च युक्तितो भवंति, यथाऽभ्यङ्गः शकटाक्षे युक्त्या दीयते न चातिबहुर्न चातिस्तोको भारव-11 कहनाध, तथा ऋणानां च लेपो युक्त्या दीयते नातिबहु तिस्तोकः, एवं संयमभरवहनार्थं साधूनामाहारः॥
दीप
अनुक्रम [८४४]
मो
.
~372~