________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||५३७||
दीप
अनुक्रम [ ८३९]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) "निर्युक्ति: [ ५३७] + भाष्यं [ २७४ ...] + प्रक्षेपं [ २७...
मूलं [ ८३९]
• →
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Educator
वेयावचे अभुट्टियस्स सद्भाए काउकामस्स । लाभो चैव तवस्सिस्स होह अद्दीणमणसस्स ।। ५३७ ॥
वैयावृत्त्यं 'नियत' सततं कुरुत, केषाम् ? - उत्तमगुणान् धारयतां साधूनां कुरुत । शेषं सुगमम् । किच- 'प्रतिभ नस्य' उन्निष्क्रान्तस्य मृतस्य या नश्यति चरणं श्रुतमगुणनया नतु वैयावृत्त्यचितं बद्धं शुभोदयं नश्यति कर्म । किच'लाभेम' प्राध्या घृतादेः 'योजयन' घृतादिलाभेन योजयन्, कानू १-यतीन, लाभान्तरायं कर्म हन्ति । तथा पादप्र क्षालनादिना कुर्वन् समाधिं 'सर्वसमाधिं' मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्थ निरुपद्रवताम्, एवं कुर्वस्त्रिरूपमपि | सर्वसमाधिं लभते ॥ सुगमा, नवरं 'पडितप्पह'ति वैयावृत्त्वं कुरुत । किञ्च भवेद्वा न वा लाभः केषां ? - प्रासुकानामाहारोपध्यादीनां तथापि तस्य वैयावृत्त्यार्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं, अलाभेऽपि सति निर्जरा भवति यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्त्यम् ॥ सुगमा, नवरं वैयावृत्ये 'अभ्युत्थितस्य' उद्यतस्य श्रद्धया कर्तुकामस्य लाभ एव ॥
एसा गणेसणविही कहिया भे धीरपुरिसपन्नता । घासेसणंपि इत्तो बुच्छं अध्यक्खरमहत्थं ॥ ५३८ ॥ सुगमा ॥ उता ग्रहणैषणा, अधुना प्रासैषणोच्यते, तथा चाह
दंबे भावे घासेसणा उ दबंमि मच्छआहरणं । गलमंसुंडगभक्खण गलस्स पुच्छ्रेण घट्टणया ॥ ५३९ ॥ सा व प्रासैषणा द्विविधा द्रव्यती भावतश्च तत्र द्रव्यमङ्गीकृत्याह-द्रव्यतो मत्स्योदाहरणं, तेजहा एगो किर मच्छ अन्धो गले मंसपिंडं दाऊण दहे छुइ, तं च एगो मच्छो जाणइ, जहा एस गलोत्ति, सो परिपेरतेर्ण मंसं खाइऊण ताहे
For Parts Only
~ 370~
rary org