________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८३२] .→ “नियुक्ति: [५३०] + भाष्यं [२७४...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष
नियुक्तिः
प्रत गाथांक नि/भा/प्र ||५३०||
द्रोणीया वृत्तिः
॥१७९॥
दीप अनुक्रम [८३२]
एमेव प्रत्यंमिबि एफमिवि पहया जइगुणा उ । धोवं बहनिवेसं हह नचा पूयए महमं ॥३०॥
भक्कादितम्हा जइ एस गुणो एकमिवि पूइयंमि ते सवे । भत्तं वा पाणं वा सवपयत्तेण दाययं ॥ ५३१ ॥ दानं नि. सुगमा ॥ यदा पुनरादरेण निमन्त्रयते तदायं महान् गुणः-सुगमा ॥ अत्राह परः-अथ का पुनरय नियमः यदे-18/५२४-५२५ कस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चैकस्मिन् एकपूजायाँ संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह-ज्ञानं दर्शनं च तपस्तथा
४ सर्वेपूजा
|नि.५२६संयमच एते साधुगुणा वत्तेन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां, यतश्चैवमत एकस्मिन् साधौ हीलिते-अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा 'हीलिताः' अपमानिता भवन्ति ॥
|वृत्त्य नि. एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि 'बहुनिवेसं' बलायमित्यर्थ: ५३२-५३६ | निर्जराहेतुरिति,तस्मादेवं ज्ञात्वा पूजयेत्साधून मतिमानिति, यतश्चैवमत एवमेव कर्त्तव्यम् । एतदेवाह-'तम्हें'त्यादि, सुगमा ।
पावचं निययं करेह उत्तरगुणे धरिताणं । सर्व किल पडिवाई वेयावचं अपडिबाई । ५३२॥
पडिभग्गस्स मयस्स व नासह चरणं सुर्य अगुणणाए। न ह वेयायचचिअं सुहोदयं नासए कम्मं ।। ५३३ ॥ द्रालाभण जोजयंतो जहणो लाभतराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहइ साहू ॥५३४ ॥
॥१७९॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो। यावचाहरणा तम्हा पडितप्पह जईणं ॥५३५॥ होज न च होज लंभो फासुगआहारउवहिमाईणं । लंभो य निजराए नियमेण अओ उ कायई। ५३६ ॥
~369~