SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८१८] » “नियुक्ति: [५२०] + भाष्यं [२७१] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५२०|| प्रमृज्य 'कई पीठी: 'अधों' भुवि 'तिर्यक् तिरश्चीनं 'मत्युपेक्षेत निरूपयेत् 'सर्वतः समन्ताचसष्वपि दिक्षु सर्व-11 चैरन्तर्येण, ततः पतई हस्ते कृत्वा भक्तादि गुरोदेर्शयतीति वक्ष्यति भाष्यकृत् । इदानीमेतामेव गाथां भाष्यकृदाह, तत्र गुरुदोषत्वात्प्रथममूर्दादीनि त्रीणि पदानि व्याख्यानयनाहउर्जा पुष्फफलाई तिरिय मजारिसाणार्डभाई। खीलगदारुगआवडणरक्खणडा अहो पेहे ॥ २७१(भा०)। । उद्यानादौ आवासिताना सतां पुष्पफलादिपातमूई निरूप्य ततो गुरोर्दर्शयति, तिर्यङ्मार्जारवाडिम्भानालोक्यालोचयति, मा भूत्ते आगच्छन्तस्तत्पात्रमुरमेर्य पातयिष्यन्ति, आदिशब्दात्काण्ड वा केनचिद्विक्षिप्तमायाति, अतस्तिर्यग् निरूप्यते, तथाऽधो निरूपयति, किमर्थं , कदाचित्कीलको भवति, तत्रापतनम्-आस्खलन मा मूदिति, अतोऽयो निरूप्य ततो भक्कादि दर्शयति । इदानीं 'सीसं सपडिग्गह पमजेत्त'त्ति व्याख्यानयति ओणमओ पवडेजा सिरओ पाणा सिरं पमज्जेजा। एमेव उग्गहंमिवि मा संकुरणे तसविणासो॥२७॥ (भा०) | हस्तस्थे पतम्रोऽवनमतः शिरसः प्रपतेयुः प्राणिनः कदाचिदतः शिरः प्रथममेव प्रमार्जयेत्, एवमेव पतनहे प्रमार्जन कृत्वा प्रदर्शयेभक्तादि, किं कारणं :-'भा संकुरणे तसविणासो'त्ति मा भूत्सकोचने सति पटलानां वसादिविनाशो भविष्यत्यतः प्रमृज्य पतदहं भक्तं प्रदर्शयतीति । काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिज्जा गुरुसगासे ॥ २७३ ॥ (भा) कृत्वा पतबाह करतले अर्धे च शरीरस्यावनम्य पुनर्भक्त या पानं वा प्रदर्शयेत् गुरुसगासे इति ॥ दीप अनुक्रम 44CROCOCK66 [૧૮] 361 For P OW ~366~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy