________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८२२] .→ “नियुक्ति: [५२०] + भाष्यं [२७४] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
भक्तदर्शने
श्रीओप- नियुकिः
वृत्ति ॥१७॥
प्रत गाथांक नि/भा/प्र ||५२०|
द्रोणीया
CAN
ताहे य दुरालोइय भत्तपाण एसणमणेसणाए उ । अदुस्सासे अहवा अणुग्गहादीउ झाएज्जा ॥२७४।। (भा०) ततः कदाचिद्दरालोचितं भक्तपानं भवति, 'नर्स्ट वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित् सूक्ष्मः |
वध्वाद्यालो
का भा. कृतो भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वास-नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादी
२७१-२७४ ति अथवाऽनुग्रहादि ध्यायेत्, “जइ मे अणुग्गहं कुजा साहू हुजामि तारिओ" इत्येवमादि गाथाद्वयं कायोत्सर्गस्थो ।
स्वाध्यायः | विशुद्ध्यर्थं ध्यायेत् , उत्सायें च कायोत्सर्ग ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह
नि. ५२१ विणएण पट्टवित्ता सज्झायं कुणइ तो महुत्तागं । पुव भणिया य दोसा परिस्समाई जदा एवं ॥ ५२१ ॥
मण्डलीनि.
५२२५२३ | विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुदशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहुर्तेन परावर्त्तयति,एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे मरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढा त्यक्ता भवन्तीति ॥ | दुविहो य होह साह मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवतो अच्छा जा पिंडिया सधे ॥ ५२२ ॥ ___ सच साधुद्धिपकारो-मण्डल्युपजीवकः इतरश्च-अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षा
॥१७८ | तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुने।
इयरोवि गुरुसगासं गंतूण भणइ संदिसह भंते !। पाहुणगखवगअतरंतवालवृहाणसेहाणं ॥ २३ ॥
दीप अनुक्रम [८२२]
45
For P
OW
~367~