SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८१५] » “नियुक्ति: [५१७] + भाष्यं [२७०] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओष- नियुकि द्रोणीया प्रत गाथांक नि/भा/प्र ||५१७|| ॥१७७॥ दीप लोचनीयं ?, यद्यथा गृहीतं भवेत् येन क्रमेण बट्टहीतं प्रथमभिक्षाया आरभ्य वावञ्चरमा-पश्चिमा भिक्षा साबदालोचयेदिति। आलोचना पष तावदुत्सर्गेणालोचनविधिः । यदा पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाह विधिःनि. काले य पहुप्पंते उचाओ वावि ओहमालोए। वेला गिलाणगस्स व अइच्छई गुरू व चाओ ॥५१८॥ ५१७-५२० यदातुपुनः काल एव न पर्याप्यते यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओघत आलोचयति, यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योधत एवालोचयति, वेला वा ग्लानस्यातिकामति यावत्कमेणालीचयति अत ओघत आलोचयति, अथवा गुरुः उच्चातो-श्रान्तः कुलादिकार्येण केनचित् तत ओषत आलोचयस्येवं कारपैरिति । का| चासाबोघालोचना, पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य मोहमालोए । तुरियकरणमिजं सेम सुजाई तसि कहए ५१९॥ आकुलत्वे आपने सत्येवमोघालोचनयाऽऽलोचयति-पुरकर्म पश्चात्कर्म च अल्प-नास्ति किश्चिदिखा, 'असद्धे यति अशुद्ध चाल्प, अशुद्धमाधाकर्माद्यभिधीयते तदल्यं नास्तीति, एवमोघतः सङ्केपेणालोचयेत् । 'तुरियकरणमिति त्वरिते ४ कार्ये जाते सति यन्न शुक्ष्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एपा ओघालोचनेति ॥ भालोइसा सबं सीसं सपडिग्गहं पमजिसा । उदुमहो तिरियमी पडिलेहे सबओ सर्व ॥५२॥ |॥१७७॥ एषमेषा मानसी भालोचना वाचिकी याऽऽलोचनोका, इदानी कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा18 दश्यते, एवं मनसा बाचा वाऽऽलोचयित्वा 'सर्वे निरवशेष, तथा मुखबस्त्रिकया निरः प्रमृज्य पतनहं च सपटलंद अनुक्रम [८१५] ~365~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy