________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||५९६ ||
दीप
अनुक्रम
[८१४]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [८१४]
-->
“निर्युक्ति: [ ५१६] + भाष्यं [ २७० ]
←०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
नृत्यन्नालोचयति वलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचयति, किं तर्हि १| संयतभाषयाऽऽलोचयति, तद्यथा-सुयारियाज इत्येवमादि, तथा चालोचयन् मूकेन स्वरेण नालोचयति मिणिमिणतं, तथा दहुरेण च स्वरेण उच्चैर्नालोचयति, एवंविधं स्वरं वर्जयेत् । किं पुनरसावालोचयतीत्यत आह-आलोचयेत्सुविहितो हस्तमुदकस्निग्धं, तथा 'मात्रकं' गृहस्थसत्कं कडुच्छुकादि-उदकार्द्रादि, तथा गृहस्थया कतमं व्यापारं कुर्वत्या भिक्षा दत्तेत्येतच्चालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह - करस्य तथा पादस्य ववः शिरसः अक्ष्णः ओष्ठस्य च, एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, एतत् कुर्वनालोचयति, वलनं हस्तस्य शरीरस्य कुर्वनालोचयति, तथा चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अद्भुवियहुं ॥ आलोचयन् गृहस्थभाषया नालोचयति यथा “सुग्गीओ (लंगणीओ) लद्धाओ मंडया लद्धा" इत्येवमादि, किन्तु संयतभाषयाऽऽ' लोचनीयं "सुवारियाङ" इत्येवमादि, मूकस्वरं मनाकू ढहुरं च महान्तं वरं वर्जयन्नालोचयति, किमालोचयति १-'व्यापारं गृहस्थयोः संबन्धिनं, तथा 'संसृष्टम्' उदकार्द्रादि, 'इतरं' असंसृष्टं, किं तत् करं संसृष्टसंसृष्टं च उदकेन, तथा 'मात्रकं' | गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति एतदालोचयेत् ।
एयहोसविमुकं गुरुणा गुरुसम्मयस्स वाऽऽलोए । जं जह गहियं तु भवे पदमाओ जा भवे चरिमा ॥ ५१७ ॥ एभिर्दोषैर्विमुक्तमनन्तरोकैर्भैक्षमालोचयेद्गुरोः समीपे वा यो गुरोः संमतो-बहुमतस्तस्य समीपे आलोचयेत् कथमा
For Parts Only
+ प्रक्षेपं [२७...
~364~