________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||५१४||
दीप
अनुक्रम [ ८०९ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ८०९ ] “निर्युक्तिः [५१४] + भाष्यं [२६७] + प्रक्षेपं [२७] ८०
●→
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओष
निर्युतिः
द्रोणीया
वृत्तिः
॥१७६॥
Jain Educat
गाथां भाष्यकारो व्याख्यानयन्नाह - धर्मकथादिना वा व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वा प्रमत्तोऽम्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि नालोचनीयं, किं कारणं १- अंतरं ति अन्तरायं वा भवति यावदालोचनां शृणोति, अकारकं वा शीतलं भवति यावदालोचनां शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं किं कारणं १, यत आशङ्कया ४ साधुजनितया न कायिकादिर्निर्गच्छति, अथ धारयति ततो मरणं वा भवति । यस्मादेते दोषास्तस्मात्अवक्खित्ताउन्तं वसंतमुबद्विभं च नाऊणं । अणुनवेत्तु मेहावी आटोएज्जा सुसंजए ।। ५१५ ॥ कहणाइ अवक्खिते कोहाइ अणाउले तबुवन्ते । संदिसहन्ति अणुन्नं काऊण विदिन्नमालोए ॥ २६८ ॥ (भा० )
धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्त-उपयोगतत्परं, 'उपशान्तं' अनाकुलं गुरुं दृष्ट्वा 'उपस्थितं' उद्यतं च ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः' साधुः । इदानीमेतामेव गाथां व्याख्यानयन् भाष्यकृदाह-धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्ते भिक्षालोचनोपयुक्ते च 'संदिसहति अणुन्नं काऊण संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः, 'विदिण्णेत्ति आचार्येण विदिशायामनुज्ञायां भणत इत्येवं | लक्षणायां तत आलोचयेत् । तेन च साधुनाऽऽलोचयता एतानि वर्जनीयानि -
नई बलं चलं भासं मूयं तह टहरं च वज्जेज्जा । आलोएज्ज सुविहिओ हृत्थं मतं च वावारं ॥ ५१६ ॥ दारं ॥ करपाय भमुहिसीसऽच्छिउट्टिमाईहि नहिअं नाम । वलणं हत्थसरीरे चलणं काए व भावे य ॥ २६९ ॥ (भा०) गारत्थियभासाओ य वज्जए सूर्य ढहरं च सरं । आलोए बाबारं संसट्टियरे व करमन्ते ॥ २७० ॥ ( भा० )
For Parts Only
~ 363~
आलोचना विधिः नि. ११४- ५१६
भा. २६८
२७०
॥१७६॥
Mayor